SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १७३ *शब्दो यदि कतकत्वानुमानेनानियो वसंगत तथा सति घटोऽपि कतकत्वानुमानेनानित्यो वसंघ इति वर्णसमा। अथानवस्थाभयात् घटो नानुमाननानित्यो वसंत ततः शब्दोऽप्यवर्मयः स्यादविशेषादिति ॥ वत इति साध्येत। अनवस्थाभयादिति दृष्टान्तीकतो घटो यदि कतकत्वादनुमानेन वर्मत तदा तत्र यो दृष्टान्तः साऽपि तथा वनाः स्यात्तवर्णने चान्यो दृष्टान्तो वर्य इत्यनवस्थादौख्यं स्यात् । शेषं स्पष्टम् ॥ १६७ ॥ विकल्पसमामुदाहरति । __ अथ विकल्पसमा । कतकत्वाविशेषऽपि यथा मूतत्वामूर्तवादिधर्मविकल्पस्तथा नित्यत्वानित्यत्वविकल्योऽपि स्यादविशेषादिति ॥ __ साध्यदृष्टान्तयोः शब्दघटयो: शतकत्वेन तौल्येऽपि यथा मूर्तत्वामूतत्वे अङ्गीकृत तथा शब्द नित्यत्वं घटेऽनित्यत्वं चाङ्गीक्रियताम् । न खलु कोऽपि विशेषोऽस्ति येनकमङ्गोक्रियतेऽपर बज्यते इति ॥ १६८ ॥ साध्यसमोदाहरणं दर्शयति । अथ साध्यसमा। यदि सतकत्वादुभयोरनित्यत्वं तर्हि साध्यत्वमुभयोः स्यात्। न वा कस्यचिदविशेषादिति ॥ - - - * The reading adopted by the commentator here differs sonicwhat from the text (See page 19, Line 1-:) ). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy