SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६ श्री महावीर सुकुमालधीरसोमा रत्तकसिणपंडुरा सिरिनिकेया। सीयंकुसगहभीरू जलथलनहमंडणा तिनि ॥२॥ न चयंति वीर लीलं हाउं जे सुरहिमत्तपडिपुन्ना। पंकयगइंदचंदा लोयणचंकम्मियमुहाणं ॥३॥ अव०-यथाऽस्यातिलघीयस्त्वेपि स्तवनत्वं स्यादेव, आगमे पद्यचतुष्कादारभ्य यावदष्टोत्तरं पद्यशनं स्तवेषु सङ्ख्याभिधानाद् । अथ गाथार्थः कथ्यते, अस्य स्तवस्य गाथाचतुष्टयात्मकत्वेऽपि आद्यान्त्यगाथयोयथासङ्ख्यं प्रस्तावनानिगमनरूपत्वात् . गाथायुगलेनैव भगवतो लोचनच क्रमितमुखानि वर्णयति,-'सुकु० ' 'न च०' । 'वीर त्ति लुसपष्ठीविभक्तिकं पदं, प्राकृतत्वात् । श्रीवीरस्य सम्बन्धिनां • लोयण ' लोचनौ-नेत्रे, ‘चङ्कमण' पादविहरणात्मिका गतिरित्यर्थः. मुख-चंद्रवदनं, द्वन्द्वः । तेषां लीलां-शोभा सादृश्यमित्यर्थः । ' हातुं' गंतु-प्राप्तुं न चयन्ति ' न शक्नुवन्ति. 'शकेश्वयतरतीरपारा' इति सिद्धहेमप्राकृतलक्षणात्. हातुमिति ओहाङ् गता' वित्यस्य धातोः प्रयोगः। जे' इति पादपूरणे, ' इजेराः पादपूरणे' इति प्राकृतवचनात् । के न शक्नुवन्ति ? इत्याह- पंकय० ' कमल-महागज-शशिनोत्र यथासाव्यमलङ्कारः । पङ्कजं भगवन्नेत्रयोलीला हातुं न शक्तं, तम्मादप्यत्यन्तरमणीये नेत्रे । गजेन्द्रश्चङ्क्रमितलीलां गन्तु "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy