________________
२६
त्रिदश-तरङ्गिणी मन्त्राणां न प्रभावः प्रभवति न विभो ! संस्तुतिः काऽपि दैवी, नौषध्यो विध्यापात्रा (द्ययाढया) अपि महिमभृतः
कालरूपाश्च भूपाः । उद्यद्रोहप्ररोहप्रवणमतिजुषः शम्पुषः स्वाजनानां, हा ! हा ! भूतस्तदेवं जगति मतिमतां त्राणमेकोऽसि पार्श्व ! ॥३॥
भ्रश्यद्भूभङ्गभीतभ्रमदसुरगणैः क्षुब्धबिभ्यत्रिलोके, त्रस्यद्दिगमत्तनागे व्यथितफणिपतौ सैन्यघोषोग्रभारात् । शस्त्रज्वालावलीढप्रतिभटविकटं कम्प्रभूध्रोच्चलाब्धौ, विश्वाश्चर्य भट त्वं प्रकटमकृत यः शाखिसंस्फोटकाले ॥४॥ माद्यन्मातङ्गमालागिरिकलकुलितं तुङ्ग रङ्गत्तरङ्ग
श्रेणीकल्लोललोलद्विपुलबलचलत्पत्तियादःकलापम् । योऽमथ्नान् म्लेच्छजालान् कपटजलनिधिः सोऽर्यतां पार्श्वनाथः, सर्पच्छीखीन्द्रदर्पज्वरभरसदपस्मारधन्वन्तरिश्रीः । अर्थतो युग्मम् ।। बाला वेतालमाला बहुलबलकला भूमिपालाः शृगाला, व्यालाश्चाम्भोजनालान्यनधिकृतितयाऽम्भोधयो व्याधयो वा । पञ्चास्याश्चाप्तदास्या ह्यनुकृतपशवः प्राणिनां दस्यवः स्युजैत्रा यन्नाममन्त्रान् स जयति भगवान् जीरिकापल्लिपार्श्वः ।
स्वल्पः कल्पद्रुगणविभवः सम्भवः स्वर्गवीनां, मिथ्या तथ्या न सुरमणयश्चालयः सन्महिम्नाम् । मन्त्रैः स्तोत्रैः किमिह भविनां भाविनां पार्श्वनाथो,
वासं त्रासं गमितरितः संश्रितश्चेन्मनस्सु ॥७॥ रत्तत्धत्तप्या (रत्नत्रय्याप्य) सौख्यं प्रदददभयदः सादरं भोगिभर्ता,
पुत्री० ती विधत्ते सततमीव सुखं चापि पद्मावतीह ।
स्तोतारं यस्य विश्वत्रिदशपरिवृढप्रौढपूजास्पदस्य, श्रीमान् पाश्वो मम स्तादभिमतफलकृज्जीरिकापल्लिमौलि: ॥८॥
"Aho Shrut Gyanam"