________________
प्रयत्वमित्यत्र 'मह' मित्यस्य च सावकाशत्वात् पूजितत्वमित्यादिषु उभयोः सूत्रयोः स्पर्धे परत्वात् त्वमहं सिना० | २ । १ । १२ । इत्येव प्रवर्त्तते. ' स्पर्धे पर ' इतिन्यायात् । एवं तुभ्यं यूयं तवाद्यादेशेष्वपि सावकाशत्यादि वाच्यं । हीलण् चुरादिधातुः बहुलमेव निदर्शनमितिवचनात् दशवैकालिकबृहद्वृत्तौ 'हीलन्ति मिच्छं पडिवजमाणा' इत्यादिव्याख्यायां ही लन्तीतिप्रयोगदर्शनाच्च, हीलितः त्वं येन स तं, विशेषणबलाज्जनमिति विशेष्यं गम्यते । तुः पूजाविपर्ययकर्त्तुः फलविपर्ययं द्योतयति । एवोऽवधारणे । दुःखोच्छेदः कदाचन नैवेति । पूर्वस्य धातोस्तिथि ' अवर्णस्येवर्णादिना० । १ । २ । ४ । इत्यतः परत्वात्पूर्वं 'नामिनो गुणोऽक्ङिति | ३ | ४ । ७१ । इति गुणे उपसर्गस्यानिणिवेदोति ' । १ । २ । १९ । इत्यत्र इणूवर्जनात् आलोपाभावे ' ऐदौत्स - न्ध्यक्षरे: ' | १२|१२| इति एकारे, ऐति इतिरूपम् ॥ २ ॥ नाथीकृतत्वया देव !, भवारिर्जीयते क्षणात् । हर्षाद्वीक्षिततुभ्यं च, स्पृहयेन मुक्तिकामिनी ॥३॥
अब ० - अनाथो नाथः क्रियसे स्म 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्चि:' । ७ । २ । १२६ । इति चौ 'ईश्च्वाववर्णस्थानव्ययस्य ' | ४ | ३ | १११ । इति ईकारे नाथीकृतः, नाथीकृतस्त्वं येन स तेन, 'त्वमौ प्रत्यय० | २|१|११| इति युष्मदो मान्तावयवस्य त्वादेशे ' लुगस्य. ' |२| १|११३ | इति
,
•
"Aho Shrut Gyanam"
अष्टादश
·
,