SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र सर्वे घलोकाऽऽगमजन्मदीक्षा-ज्ञानापवर्गाप्तिदिना जिनानाम् । महोत्सवोद्योतमया मयाऽमी, स्मृताः समाधिं ददतां च बोधिम् ॥१०० ! उपनातिः च्यवनजननदीक्षाकेवलज्ञानमोक्षा गमसमयविशेषेषत्मवादयेषु येषां । क्षितिवलयमपास्तस्वर्गशोभ बस्ति, प्रददतु मुदमाप्तास्तेऽत्र कालत्रयेऽपि ॥१०१॥ मालिनी उत्सर्पिण्यवसर्पिणीषु भरतेष्वैरावतेष्वर्हता, सर्वेषामपि भूतभाविभवतां कल्याणकेषु क्रमात् । मासान् भानि तिथींश्च शाश्वततया तान्येव विज्ञा जगुर्यस्मात्तज्जिनभाषितं प्रवचनं भक्त्या नमामोऽन्वहम् ॥१०२॥ शार्दूलविक्रीडितम् ।। ये श्रीतीर्थाधिपानां समसमयभुवां विंशतेर्वा दशानां, तावद् रूपैरुपेता इह महिमभरं पञ्चकल्याणका । . अर्हद्भक्तिप्रमोदात् तृणतुलित दिवः कुर्वते सर्वकालं, ते सर्वेऽपीन्द्रमुख्या विदधतु विबुधाः सङ्घलोकाय भद्रम् ॥१०३॥ स्त्रग्धरा ॥ इति कार्तिका दिमासानुक्रमेण श्रीजिनकल्याणकदिनस्तुतयः कृताः श्रीतपागच्छाधिराजपरमगुरुभट्टारकप्रभुश्रीसोमसुन्दरसूरिपादैः । - .. "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy