SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र चरीकर्ति तेऽर्चा जनो यो वरिष्ठा म्चरीभर्ति भक्तिं च चित्ते पटिष्ठाम् । नरीनर्ति कीर्ति ने तस्य वर्य, . सरीसर्ति वा चिन्तितं सर्वकार्यम् ॥१९॥ प्रसर्पत्प्रभावस्य तेऽल्पस्य (प्र) भावा, विभो ! नैव साम्यं श्रयन्तेऽन्यदेवाः । प्रभाभ्राजमानस्य भानोः किमेते, लभन्ते तुलां तारका अप्यनन्ते ? ||२०११ स्वचित्ताऽऽलवालप्ररूढा वरेण्य क्रियातोयपूरेण सिक्ता शरण्य !। तवाज्ञामहाकल्पवल्ली जनानां, फलैः पुम्फुलीतीप्सितैः सज्जनानाम् ॥२१॥ सदाऽचीचरद्देवराजैः स्वदास्य, तथाऽचीकरयो महेशेन लास्यम् । जनेऽवीवृतत् स्वामिहाज्ञां च काम, त्वमहन्ननैषीस्तमप्याशु कामम् ॥२२॥ विभो ! कल्पवृक्षस्यभीष्टार्थदाने, सुधाम्मोदसि क्षेमवल्लीविताने । दिनेशायसे भव्यराजीवचक्रे, त्वमिन्दूयसे वा सुदृग्दृष्टिचक्रे ॥२३॥ अदीपिष्ट भूमौ भवानीश ! विश्वं, स्वतोऽबोधि सज्ज्ञानयोगेन विश्वम् । अपूरिष्ट कीर्त्या समस्तं त्रिलोक, _ तथाऽतायि सुक्ष्मेतरं जीवलोकम् ॥२४॥ श्रीस्तम्भनाभरण ! पार्श्व ! भवन्तमेवं, प्रातः स्तुते प्रतिदिनं धनवासनो यः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy