SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अथ नामलमालिनीप्रवन्धः ॥ ६ ॥] अन्यदा श्रीजयसिंहदेवो दिग्विजयं कृत्वा श्रीपत्तने समेतः । तदा मात्रा" मयणलदेव्या उक्तम् ।। __“ यदा स्वं दिग्यात्रायां चलितः तदा मया डभोईया पार्श्वनाथस्य मानितं यत् मम सुतः कुशलेन समेष्यति तदा श्रीपार्श्वनाथं नत्वा पश्चात् पत्तनमध्ये समागमिष्यति ।" यात्रां प्रति चलितः। ____ डभोईना पार्श्वनाथोत्पत्तिः-पूर्व शान्तनेन राज्ञा गङ्गानिमित्तम् अमिग्रहपूरणाय स्वयं प्रतिमा कृता । कूपमध्ये मुक्ता परीक्षिवाहरायां" तक्षिकेत, धन्वन्तरिणा सर्भेण वट उजितः इति डभोईपुरम् । तत्र वैद्यनाथः श्रीपार्श्वनाथः प्रासाद २। राजा पार्श्वनाथप्रासादे गतः । तत्र नामलमालिणीपरितो र भ्रमरान् भ्रमन्तो दृष्ट्वा पद्मिनी स्त्री ज्ञाता । पुष्फतोडर दत्तम् । देवो नतः । उत्तारकः कृतः । हणटेपणीयासुतदूजणसलशत्रुसलपार्थात् सा आकारिता । सा कुसुमाभरणानि लास्या समेता । राज्ञोक्तम् । “ त्वं मत्पत्नी भव ।" " अहं तदा भवामि यदा ममाऽपमानं कोऽपि न यच्छति ।" मानितं, पत्नी कृता । पत्तने आगतः । एकदा नामल -आरामिणी सुखासनोपविष्टा वज्रपञ्जरं दालयित्वा अष्टमीचतुर्दशीतिथौ पश्चासराश्रीपार्श्वनाथनमस्करणाय समेति । मार्गे मोढकेल्हणसीधांचिकसुतया लीलूनाम्या चरणौ पतन्त्या मुखं मचकोडितम् । राज्ञोऽग्रे रावा कृता । राजा नामलसहितो घांचिकगृहे गतः । आसनादिना संमानितः । मुद्रारलद्वयं दत्तम् । एक भेटायां द्वितीयं भोजनार्थम् । श्रीहरद्वारे स्थिता लीलूः" नामलपादौ पतिता । पृष्टम् । “ सदा कथं मुखं मोटितं त्वया ?" ३३६. माता. ३३७. यत. ३३८. समेस्यति. ३३९. थोत्पत्तिपूर्व. ३४०. मुक्त्वा परीक्षिवाहरायां. ३४१, “मालिगि'. ३४२. कुसमा'. ३४३. "सनेपविष्टा. ३४४. लील. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy