SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्मिन्नवसरे केनाऽपि इन्द्रजालिना नाटकं मण्डितम् । अकाले आम्रः५ फलितः प्रकटीकृतः । दण्डेन शाखा नामयित्वा आम्राणां स्थालं भृत्वा राज्ञे अर्पितम् । परिजनसमीपे दण्डो मुक्तः । राज्ञा सदाफलितसहकारलो मेन इन्द्रजाली विनाशितः। तम्य परिजनों नष्टः । दण्डो विस्मृतः । राज्ञा विक्रमादित्येन गुप्तवेपेण दण्डो गृहीतः । दण्ड विना आम्राणि ग्रहीतु कोऽपि न शक्नोति । राज्ञा पटहो वादितः। " योऽस्य साराणि सहकाराणि मे यच्छति तस्याऽहं कन्याच नुकं परिणाय्य दास्यामि ।" विक्रमादित्येन पटहो हस्तेन छियितः । राज्ञा आकारितः । “ दर्शय ।" विक्रमादित्येनोक्तम् । “ प्रथमं कन्याः परिणापय"।" राज्ञा कथितम् । “पूर्वम् आम्राणि दर्यताम् । पश्चात्परिणापयिष्यामि ।" सग्रहं कृतम् । दण्डेन शाखां नामयित्वा आम्राणि दर्शितानि । कन्याचतुष्क परिणीय सर्व मन्त्रिकुटुम्ब र सहकारे चटाप्य दण्डेनाऽऽहतः । सहकारम् उत्पाटयित्वास उज्जयिन्यां महाकालवने आचाम्लिकातरुसमीपे सहकारो मुक्तः । मध्ये प्रवेशो जातः । मन्त्रिणः श्रीकरणमुद्रा दत्ता । अपकलां कृल्या कला कृता । पञ्चमो दण्डो जातः । पञ्च०डीयक' छत्रं कृतम् 1 शिरसि धृतम् ॥ राजाश्रीविक्रमादित्यस्य पञ्चदण्द्वच्छत्रप्रबन्धः ॥ । इति विक्रमादित्यपश्चदण्डच्छत्रप्रबन्धः ।। ३ ॥ २९२. आन, २९३. परिजनी सनापे. २९४, "फलितः। सहकार. २९५. विनाशित, २९६. परिजानो. २९७. गृहीतुं. २९८. यो अस्य. २९९. परिणाय. ३... कन्या परिणापयः, ३०१. भगृकुटवं. ३०२. सहकार उत्पाटित्या. ३०३. मईकाल, ३०४. दंडियक, For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy