SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only अद्यापि मस्तन, तियति।" राज्ञा | पश्यत्वमासदन् । तदवतन | तम्य कावितकीय स्का कुण्टास्ति, तस्य तटे वंशतद्विलोवयित्वा मध्ये क्षिसम् ] | कागिततीर्थकुण्टे बादति वः : माहात्म्यान्मृतनुमन । जास्यस्ति । तत्रजाल्यां वानीसमग्र मनुध्यमय जातन्। पपात तावत्तीय तिशयान्मामकं मस्तकं तु तवास्ते शिरो मनस्ति । तो मस्सयभनुषाकामभवत् । यन्मस्तकं ! प्यतः करिमुल्यहम् ॥१५ यामाइन्यमादाय हव गत्वा तु तत्तथैवारते तेनाहं कपिवदना। श्रीपुशोऽक्षेपयीय तस्छिरो जलान्तः क्षिप्त्या अथ श्रीपुञ्जन्यस्तन्मास्तम्नस्तक | खण्टे प्रेथ निजानरान् । समाग छ । स तव गरवा याव ततः हा नृमुखी जड़ेकुण्डे प्रक्षेयितुं निजा-नाप्नपुरूषा जले क्षिपति सच्छिरस्तावदेव समादिदेश। तैस्तु गचिरात्तत्र । कुमाः श्रीमाताया मुखं उदवस्थं विलोक्य तथाकुते सा दर्शदीयं जातम् ! नृपंग पृष्ठ। श्रीमाता गानवानना समजनि । वस्से। किमिदम् । तयो'कम्-देव ! मरुस्थल्यामष्टादशशती देशभध्ये नन्दिबर्द्धनो नाम पर्वतस्तत्र कामिततीर्थनस्ति । तस्य तीरे वंश। जाली । तत्रा पूर्वभवे वानी रूपाधिरूढा । फारत्युता वंशकीलेन विदा मृता । मन शरीर मल्लियोदकें पतितम् । सत्प्रभावादई तव पुत्री जाता। शिरस्तत्र स्थितम् । अतो मे । ईदृशं मुखम् । अधुना जनः .प्रेषितः । तेन शिससे जले . क्षिप्ने बरनं वशवे जातम् । www.kobatirth.org 76 -.. - - - - - - - --- Acharya Shri Kailassagarsuri Gyanmandir ------
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy