SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकम् संस्कृतपत्रम् । गीर्वाणवाणीग्रथित सुवर्णमयं स्फुरद्भक्तिरसं त्वदीयम् । पत्र पठित्वोपलभे स्म हर्ष व्यनजि तं सज्जन ! कैचोभिः १ ॥ १॥ इंग्लीश-विद्या तव संस्कृतीयविद्यान्वितीभ्य दधाति शोभाम् ।। तथा यथा सुन्दरवक्त्रपन मनोज्ञताम्बूलसमन्वितं सत् ॥२॥ पाश्चात्यभाषाधिगमेऽपि रज्यते मनस्त्वदीयं विशदाऽऽर्यपद्धतौ। विवेकि शान्तं वहसे च जीवनं तदेतदस्तोकमुदे ममाऽऽत्मनः ।। ३ । न संशयः सुज्ञमते ! विधेयो जीवे पुनर्जन्मनि चोपपन्ने । . वैचित्र्यमेतद्धि शरीरमजां प्रमाणयत् ते अवबोधनीयम् ॥४॥ अराजकं विश्वमिदं हहा ! स्यान्निरम्बु-मीना इव देहिनः स्युः। घोरान्धकारः प्रसरीसृपाच जीवः पुनर्जन्म न चेद् भवेताम् ॥५॥ सत्येव जीवे पुरुषार्थवृत्तयः सत्येव जीवे व विकास-भावना। असत्यमुष्मिंस्तु विशृङ्खलीभवत् पवेज्जगत् कीदृगधो न कल्प्यते ॥६॥ विलोक्य शास्त्राणि सनातनानि विशुद्धचित्तन महानुभाव ! शंका-पिशाचीमहितामपास्य दृष्टि-प्रकाशं विमलं लभेषाः! ॥७॥ [ ता. १०-३-२६] -न्यायविजयः। અર્થ ૧ ગીર્વાણવાણીમાં ગંડેલ, સુવર્ણમય અને ભક્તિરસથી ઉલ્લસિત એ તારે પત્ર વાંચી આનન્દ પામ્યો છું. એ આનન્દ કયા શબ્દોમાં વ્યક્ત કરું? Aho! Shrutgyanam
SR No.009674
Book TitleSubodhvani Prakash
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1949
Total Pages614
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy