________________
चतुर्थः काण्डः । वराङ्गकं वराङ्गं च स्यादेलायां तु निष्कटिः । निष्कटा स्थूलैलायां तु कथिता त्रिपुटा पुटा ॥२०८॥ कर्कटशृङ्गयां शृङ्गी च कृष्णाभेट्यां कटंवरा । कटुकी कटुकश्चापि अशोका रोहिणीयुता ॥ २०९ ॥ अशोकरोहिणी दारुहरिद्रायां कालेयकः । कालीयको गालवे तु रोध्र-लोध्रौ च सावरः ॥२१॥ तालव्य-दन्त्यपूर्वः स्यात् , तद्भेदे ड्यन्त-नान्तगः । पट्टी फणिज्जके तु स्याद् मरुबक-मरूबकौ ॥ २११ ॥ रक्ताम्राते कुरुबकः सोकारानुकाररकः । महासहायामम्लातो म्लातको म्लान इत्यपि ॥२१२॥ अमिलातकेऽपि दुरालभायां तु यवासकः । यवास-यवाषौ यासो धन्वयासोऽपि संमतः ॥ २१३ ॥ धन्वयवासको धन्वयासो रोदनी बोधनी । मोरटायां मूर्वा मूर्वी सवा स्रुवाऽपामार्गके ॥२१॥ खराद् मञ्जरि-मञ्जरों भाा हिञ्जी च फञ्जिका । ब्राह्मणी ब्राह्मणाद्या स्याद् यष्टिकाथ किरातकः॥२१५॥ किरातो हैमे कुष्ठे तु वर्म्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि ॥२१६॥ शतरुषा शतारुश्च सन्तोऽथो कल्पले पुनः । काफलं कट्फलस्तद्वत् केटरः कैटर्य तथा ॥२१७॥
१ उकारसहितः, अनुकारश्च रकारी यस्मिन-कुरुबकः, कुरबकश्श्रेत्यथः ।
"Aho Shrut Gyanam"