________________
२१
तृतीयः काण्डः । मर्मराले पर्पटश्चपटः, पृथुके चेः पुटः । चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥ सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः । फाणिते स्यात्तु मत्स्याण्डी मत्स्याण्डिश्च मत्स्यण्ड्यपि॥४६॥ मत्सण्डी खैण्डतो योज्या शर्करा सर्करापि च । शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥४७॥ मर्जिता, मुद्गादिरसे यू!षस्त्रिषु जुषयुक् । दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे ॥ ४८ ॥ क्षीरस्य विकृतौ कूचिः कूचीका कूचिकान्विता । कूर्चिकापि किलाटी स्यात् किलाटा च किलाटयुक्॥४९॥ द्रप्स-द्रप्स्ये दधन्यघने, हविष्य-हविषी घृते । रसायन-गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥ रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति । पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥५१॥ विजेविलं विजिपिलमारनाले तु काञ्चिकम् । कालिकं च सुवीराऽऽम्लं सौवीरं चाभितः षुतम् ॥५२॥ कुल्माषाभिषुतं चैव कुल्माषं चार्धराद्धके । माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥५३॥ दन्त्य-तालव्य-मूईन्यमध्यः स्याद् द्वेषवारकः । तिन्तिडीक-तन्तिडीके चुके पक्षण्यपि स्मृते ॥५४॥
चिपुट इत्यर्थः। २ खण्डशर्करा, खण्डसकरा। ३ अभिपुतम् ।
१ अर्धपके मापादावित्यस्य विशेपणमिदम् ।
"Aho Shrut Gyanam"