________________
द्वित्तीयः काण्डः ।
अथ द्वितीयः काण्डः ।
------mowwwmom------ स्वर्गे स्वस्त्रिदिवोऽस्त्री धुदींदिविर्दिदिविर्दिविः । द्यो-दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिपिष्टपे ॥१॥ तात्तातो विषस्तविशं विहेलिम विशेलिमौ । सुरे दिवोका दिवौकास्तौ विहङ्गेऽपि, दैवतः ॥ २ ॥ देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ।। ३ ॥ असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्डि-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥ तुवि विश्च द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिहरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥ भासन्तो भासयन्तोऽगो नगवत् तरु-शैलयोः । भुजगेऽप्यशुराशुश्च महिरो मिहिरस्तथा ॥ ६ ॥ मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरिः सृणि-सरणी अव्यवी स्योन-स्यूनकौ ॥ ७॥ प्रद्योतनो द्योतनश्च वृषाकपि-कपी अरुः । अरूषो रुषज-रूषौ दिवि-द्युभ्यां परो मणिः ॥ ८ ॥ सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।। कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः॥९॥
१ तकारात ताशब्दाच्च परो विषः, तविषः, ताविषश्चेत्यर्थः । .
"Aho Shrut Gyanam"