SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरेविप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः । वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥ भागो भाग्यं भागधेयम् , शुभकर्मण्यपोऽतसा । सान्ते षण्ढे, पापं पाप्मा किल्विषं कलुष समे ॥ ८ ॥ कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा । चतुरश्चातुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥ चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् । शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥ ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि । खरे जरठो जठरः करटः कर्कटोऽपि च ॥ ११ ॥ कक्खडः खक्खटस्तद्वत् , कोमले मृदुलो मृदुः । सोमालः सुकुमारश्च, मधुलो मधुराऽन्वितः ॥ १२ ॥ गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा । तूबरः कुबरोऽपि स्यादाद्यौ हौ तौबरोऽपि च ॥१३॥ त्रयोऽश्मश्रुनरे शृङ्गहीनपशावऽपि स्मृतः । आमोदिनि मुखेशुभाद् वासनः, धवले सितः ॥१४॥ शितिः श्वेतः श्येतः श्येनः शुभिः शुभ्रश्च पाण्डरः । पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यऽमू ॥ १५ ॥ शुकः शुक्लः, कपोताभे कापोतः स्यात्कपोतवत् । कपोटोऽप्पथ झारिने कथितौ पीत-पीतकौ ॥ १६ ॥ १ छन्दःशब्देन नपुंसकेन सहेतिच्छन्दः । २ मुखशुभशब्दाद् वासनशब्दयोगे मुखशुभवासन इति । "Aho Shrut Gyanam'
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy