________________
गाथासहस्री।
४१
रिउमइविडलमईहि अ, मणपजवनाणवन्नणं समए । अड्डाइअंगुलूणं, पढमं बीअंतु नरखेतं ॥६८०॥
[॥ एवं मणपजवनाणं सम्मत्तं ॥४॥] केवल १ मिग २ मसहायं ३, असोंहारण ४ मणंत ५ मपरिसेसं ६ च । केवलसदस्स इमे, अत्था छच्चेव नायचा ॥ ६८१ ॥ आइतिनाणं तुरिआ, मणनाणं छहया उ खीणतं । केवलमंतदुगंमी, मिस्से मिस्सं तु आइतिगं ॥ ६८२ ॥ पंचण्हं नाणाणं, वक्खाणमिणं समासओ भणिों । छब्बीसागाहाहिं, रइअं हरिभद्दसूरीहिं ।। ६८३ ।।
[॥ इति ज्ञानपञ्चकविवरणप्रकरणं श्रीहरिभद्दसूरिकृतम् ॥] संसारहेतुभूतायाः, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनढेधा, सकामाकामभेदतः ॥ ६८४ ॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः स्वत उपायाच्च, कर्मणां स्याद् यथाऽऽप्रवत् ॥ ६८५ ॥ कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ।। ६८६ ॥ एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा ॥ ६८७ ॥ कष्टं वेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेना-मामनन्ति मनीषिणः ॥ ६८८ ॥ तपःप्रभृतिभिर्वृद्धि, व्रजन्ति निर्जरा यतः । ममत्वं कर्म संसार, हन्यात्तां भावयेत्ततः 11 ६८९ ॥ इदं गाथाषटुं श्रीप्रवचनसारोद्धारे ६८ कारणद्वारे (पत्र १५९) तत्रापि तृतीये भावनात्ये अवान्तरद्वारे, वृत्तौ
तु एवं तथाहि-'अथ निर्जरा भावना' इति । पासत्थाइविबोहिअ केइ जिया वयइ कारावई जिणमंदिरु तम्मयभाविअइ तं किर निस्साचेइओ अववाई ण भणिओ तिहिं पतिहिहिं कीरइ वंदणु कारणिओ ॥ ६९० ॥ (३३ गाथा) ॥ धम्मित धम्मुकजु साहंतउ, पर मारइ कीरइ जुझंतउ । तु वि तसु धम्मु अत्थि न हुनासइ, परमपइ निवसइ सो सासइ ॥ ६९१ ॥ जइ किर फुल्लइ लब्भइ मुल्लिण तो वाडिअ न करहि सहु कूविण । थावर घरहट्टइ न करावहि, जिणधणु संगहु करि न वद्धारहि ॥ ६९२ ॥ जइ किर कु वि मरंतु घरट्टइ, देइ त लिजहि लहणावट्टई । अह कु वि भत्तिहि देइ त लिजहि, तब्भाडयधणि जिण पूइजइ ॥६५३॥ हास खिड हुड्डु वि वजिजहि, सहु पुरिसेहि वि केलि न किजहिं । रत्तिहिं जुवइपवेसु निवारहिं, न्हुवशु नदि न पइट्ठ करावहिं॥ ६९४॥ [इदं वृत्तपञ्चकं (२६-२८-२९-३८) श्रीजिनदत्तसूरिकृतोपदेशरसायनग्रन्थस्य ४२ पत्रे । तस्य व्याख्या तु
पृथगलिखितविशेषनवमपत्रादवसेया॥] एत्तोचि पडिसेहो, दृढं अजोगाण वनिओ समए । एअस्स पाइणोऽविअ, बीति विहि एस ऽइसइणा ॥ ६९५ ॥
[इति श्रीहरिभवसूरिकृतपन्नवस्तुके गा० ५२१-२६१ पत्रे । चारित्रभङ्गेऽपि चारित्रदान लाभाय ॥] पच्छन्नो भोत्तवं, जइणा दाणाओं पडिनिअत्तेणं । तुच्छगजाइअदाणे, बंधो इहरा पदोसाई ॥६९६॥
[पञ्चवस्तुके गा० ३९१, ६४ पत्रे u] एएसि वयपमाणं, अट्ठ समाउत्ति वीअरागेहिं । भणिअं जहन्नयं खलु, उकोसं अणवगलोत्ति ॥ ६९७ ॥ तदहो परिभवखितं, न चरणभावोऽविपायमेएसिं । आहञ्चभावकहर्ग, सुत्तं पुण होइ नायबं ।। ६९८ ॥
गाथा.६
"Aho Shrut Gyanam"