SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ पताकादिचतुष्षष्टिहस्तलक्षणं नाम व्यशीतितमोऽध्यायः । ३२१ एतेषां (a)तहस्तत्वेऽप्यभिनीत्युपयोगिता (म्) । समा + + जितां तत्र स्वयमभ्युद्य कल्पये (त्) ।। २१८ ।। ( चेष्टयान हस्तेन प्रयोगः सवकैरपि । rusोष्टना सापारुपाद (चचा) रा (म्भः) दिभिस्तथा ॥ २१९ ॥ यथा यथा प्रतीतिः स्यात् प्रयतेत तथा तथा । कृतानुकरणं ++++++++++ || २२० ।। लक्षणं (ala) हस्तानामिदानीमभिधीयते । चतुरश्र तथोवृत्तौ स्वस्तिकौ विप्रकी (णौ कौ) ॥ २२१ ॥ (पद्मकोशाभिधानी) चाप्यरालखटकामुखौ | (आ) विद्धवक्त्रको सूचीमुद्गरेविव) संज्ञकौ ॥ २२२ ॥ अर्धरेचितसंज्ञौ तु तथैवोत्तानवश्चितौ । पल्लवा (क्षोः ख्यौ ) (निरावोऽथ ?) केशवन्धौ लताकरौ ॥ २२३ ॥ करिहस्तौ तथा पक्षवञ्चिता (क्षौख्यौ ) ततः (परम् ) । (पैक्षे प्रद्योतकरेव्याच ?) तथा गरुडपक्षकौ ॥ २२४ ॥ ततश्च दण्डपक्षाख्यावृर्ध्वमण्डलिनौ ततः । पार्श्वमण्डलिनौ तद्वदुरो मण्डलिनावपि ।। २२५ ॥ अनन्तरं करो ज्ञेयावरः पार्श्वार्धमण्डलौ । मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ ॥ २२६ ॥ ततश्च कथितौ हस्तावलपल्लव कोल्बणौ । ललितौ बलिपता) ख्यावित्येकान्नत्रिंशदीरिता ।। २२७ ॥ पुरस्ताद वृक्ष (सा? सो) हस्तौ प्रदेशेऽष्टाङ्गुले स्थितौ । समान (कर्पूरशी ) तु संमुखौ खटकामुखौ || २२८ ॥ चतुरथाविति प्रोक्तौ नृत्तहस्तविशारदैः । इति चतुरश्र ॥ तावेव इंसपक्षाख्यौ व्यावृत्तिपरिवर्तनात् ॥ २२९ ॥ १. 'सूचीतुखचित' इति स्यात् । २. 'करौ चाथ' इति स्यात् । ३. 'पक्षप्रद्योतकी 'चैव' इति स्यात् । ४. प्रदर्शितक्रमेणाशविंशतिरेवोपलभ्यते ५. 'कूर्परांसौ' इति स्यात् । ६. इ. उपरि उद्वृत्तस्वस्तिकयोर्विविक्तं लक्षणमादर्श तुप्तमिति भाति । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy