SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २९५ पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः । पार्श्व(स्तिस्थं) ब्रह्मसूत्रं स्यात् कार्यतो मध्यगं हि तत् । ये द्वयोः पार्श्वयोः सूत्रे ++++ हि ते स्मृते ॥ ३९ ॥ प्रदेशावयवस्यात्र निष्पत्त्यै यद्यदीप्सितम् । तत्र सूत्रं विधातव्यं तिर्यगूयानुसारतः ॥ ४० ॥ अपेक्षेतानि(?) यावन्ति प्रत्यङ्गव्यक्तिसिद्धये । तावन्त्यवयवव्यक्तिसिद्धथै तिर्यङ् नियोजयेत् ॥ ४१ ॥ ऊर्ध्वानि त्रीणि सूत्राणि तिर्यङ्मा(ना)नुसारतः । स्थानानि वैष्णवमुखान्युदितानि सम्यक (त्रिमंगितडिते?)गमनैरुपेते । सूत्रस्य पातनविधिश्च यथावदुक्तो ज्ञाते (न) भवेत् तदिह सूत्रभृतां वरिष्ठः ॥ ४२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वैष्णवादिस्थानकलक्षणाध्यायो ना(मैकोनामा)शीतितमः ॥ -:08 अथ पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः । पश्चानां हंसमुख्यानां (देहबन्धाति खन्नृणाम्?) । दण्डिनीप्रमुखानां च स्त्रीणां (तो?) बमहे पृथक् ॥१॥ इंसः शशोऽथ रुचको भद्रो माल(व्य) एव च । (पञ्चैते) पुरुषास्तेषु मानं हंसस्य कथ्यते ॥ २ ॥ अष्टाशीत्यङ्गुलो हंसस्यायामः परिकीर्तितः। विज्ञेया वृद्धिरन्येषां चतुणों द्वयगुलक्रमात् ।। ३॥ तस्यङ्गुलद्वयं साधु (शौटालं!) नासिका मुखम् । ग्रीवा च (वैक्तश्चयमोद् ?) भवेदेकादशाङ्गुलम् ॥४॥ १. 'देहबन्धादिकं नृणाम् ' इति, २. 'तद्' इति, ३. 'ललाटं' इति, 7. 'वक्षश्शायामात्' इति च स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy