SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । २९१ गर्भसूत्रात् ततस्तिर्यक् पादांशोऽष्टादशाङ्गुलः । गोद् यवप्रदेशश्च(१) भवेत् पञ्चभिरगुलैः ॥ १५८ ॥ अष्टाभिर्जठरं गर्भात् पार्थयोः पुरतोऽपिच । उदरस्य+मं पृष्ठं पश्चात् सप्तभिरङ्गुलैः ।। १५९ ॥ सा(धै द्वार्धा)दशभिर्मूलमूर्वो(रथो!) मतोऽङ्गुलैः । पञ्चाङ्गुलं निर्गमस्तत् + स्यात् सप्त च पृष्ठतः ।। १६० ।। ऊरुमूलस्य पृष्ठात् तु स्फिनो व्यङ्गुलनिर्गतौ। मेढ़मग्रे ततो ज्ञेयं गर्भमूत्रात् षडङ्ले ।। १६१ ।। तिर्यकसूत्राजानुपार्थ सा(धै ? धै)नवभिरगुलैः । आयाममूत्राज्जान्वन्तपृष्ठेऽग्रे चतुरङ्गुल:(१) ।। १६२ ॥ नलकश्च भवेद् गर्भात् तिर्यगस्य षडङ्गुलः । गर्भमूत्रात् तु नलकः पृष्ठतश्चतुरङ्गुलः ॥ १६३ ॥ सूत्रान्ताङ्गुल्यपर्यन्तः(१) स्यात् साधैः पहिरगुलैः। अक्षः(१) साधोगुले मूत्राद् भवेद विस्तृतिदर्शनात् ।। १६४ ॥ चतुर्दशाङ्गु(लाल): पादो दैयेणात्र प्रकीर्तितः । गर्भादष्टाङ्गुलाग्रोऽसौ पश्चादपि षडगुलः ।। १६५ ।। जानुनारक्षश्च स्यादन्तरमगुलं मिथः (१) । ऊर्वारगुलमुदिष्टं (न भलयो? चतुरङ्गुलम् ।। १६६ ।। ऋज्वागतमिति प्रोक्त(मद्वजो) मध्यसूत्रतः । (परिवतेतगुलगं सावावप्यगुलद्वयम् ॥ १६७॥ तस्मात् सावेस्त सार्धाक्ष्यः) त्वगुले परिवर्तनी। +++भित्तिके प्रोक्तं परावृत्तेऽप्ययं विधिः ।। १६८ ॥ ऋज्वागतार्जुकसाचिसंज्ञाध्यर्धाक्षपार्थागतसंज्ञकानि । तेषां परात्तचतुष्टयं च प्रोक्तान्यथो विंशति(र)न्तराणि ॥ १६० ।। इति महाराजाधिराजश्रीभोज देवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्र ऋज्वागतादिस्थानलक्षणं ना(माटसप्तमैकोनाशीतितमोऽध्यायः ॥ -- ----- ----- -------------- ... 'मजा' इति स्यात् । "Aho Shrut Gyanam
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy