SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 11 : 11 श्रीगणेशाय नमः | महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् ( द्वितीयः सम्पुटः । ) अथ मेवदिषोडशप्रासादादिलक्षणो नाम पञ्चपञ्चाशोऽध्यायः । प्रासादानामतो लक्ष्म षोडशानां विशेषतः । ज्येष्टमध्यकनिष्ठानां यथावदभिदध्महे ॥ १ ॥ विभज्यते यथा येन प्रागश्रोर्ध्व विधीयते ?) । यावदे यस्य प्रमाणं तु तथा तत् तस्य कथ्यते ॥ २ ॥ मेरुः प्रासादुराजश्च कैलासश्च हरेंप्रियः । सर्वतोभद्रकचैव विमानच्छदनन्दनौ || ३ || स्वस्तिको मुक्तकोणच श्रीवत्सो हंससंज्ञितः । Fast वर्धमानश्च गरुडेश्व गजस्तथा ॥ ४ ॥ मृगराजश्च पद्मश्च वलभी चेति ते स्मृताः । न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥ ५ ॥ सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः । विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् || ६ ॥ कृत्वा षभागिकं मध्यं निर्गमस्तत्र दीयते । भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥ ७ ॥ 'था प्रायः प्रापेोवि ' (१), २. 'दस्य ', ३० 'न', जो गरुडस्तक. पाठः "Aho Shrut Gyanam" ४. 'रि',
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy