SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ मानोत्पत्तिर्नाम पश्चसप्ततितमोऽध्यायः । पशु!ः सुसुमारुश्च गजमेषश्चतुर्मुखः । तुरसिंहशार्दूलमेषाश्चेत्यत्र षोडश ॥ ३० ॥ (जातसंस्तृतिः) ।। शुक्लवासाः शुचिर्दक्षः स्त्रीशूद्रानभिलाषुकः । स्थाने कारभेतैतद् विभक्ते संवृतेऽपिच ॥ ३१ ॥ आरम्भो देवता नां रोहिण्यामुत्तरेषु च । साधकं वा भवेद् (यस्तु भवा)रम्भो विधीयते ॥ ३२ ॥ *मुखं भागेन कुर्वीत ग्रीवा वक्त्रात् त्रिभागिका । (ओयमतन्मुखं?) ज्ञेयं केशान्तं द्वादशाङ्गुलम् ।। ३३ ।। द्वादशैवामुलान्येतद विस्तारेण पुनर्भवेत् । (प्रविमानं?) त्रिभागेन नासिका च त्रिभागतः ॥ ३४ ।। त्रिभागेन ललाटं स्यादुत्सेधात् त्रिसमं मुखम् । अक्षिणी द्वयमुलाया तदर्धा(ध्यदापि विस्तृते ॥ ३५ ।। तारकाक्षित्रिभागेन कर्तव्या सुप्रतिष्ठिता । तारकायास्ततो मध्ये ज्योतिस्व्यंशेन कल्पयेत् ।। ३६ ॥ (भ्रवौ व्यक्षिरामे कुर्यादक्षिमांसयो। मंकाराणा स्युरुचाता सम्यगालिखेत् ?) ॥ ३७॥ एवं विधानतो योज्यं रूपजातमशेषतः । जातीनां वशत इति प्रमाणमुक्तं । ___ (दिवादिष्यखिलमुक्तं देवाः)मिदं स्फुष्टं विदित्वा । यश्चित्रं लिखति बहुप्रकारमस्मै __ प्राधान्य वितरति चित्रकृत्समूहः ॥ ३०॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नेि वास्तुशास्त्रे मानोत्पत्तिोम (चतुःपञ्च)सप्ततितमोऽध्यायः ॥ -------:0: १. 'यस तदा इति स्यात् । २. 'अयामतो मुखाद्' इति स्यात् । ३. भुवो - मौनं इति स्यात् । ४. 'दिव्यादिष्यखिल' इति स्यात् । -इत आरभ्य श्लोकपञ्चकगता विषयाः समनन्तराध्यायादिह प्रश्चिता इति मावि। "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy