SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे पञ्चमं (कर्षकर्मच्च?) षष्ठं स्याद् वर्तनाक्रमः । सप्तमं (लेखनं लेखकरणं द्विचकम?) तथाष्टमम् ॥ १५ ॥ सङ्ग्रहोऽयमिति (चेवं कर्मणः?) (सूत्रिति तदनुक्रमेणा थः)। भावयेन्न खलु मोहममे)त्यसो चित्रकमेणि कुली च जायते ।। १६ ।। इति महाराजाधिराजश्रीभोजदेवविशित समराङ्गणसूत्रधारनानि वास्तुशास्त्रे चित्रोदेशाध्यायो नाम (सप्तमः) । अथ भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः । इदानीं वर्तिकालक्ष्म भूमिवन्धश्च कथ्यते । गुल्मान्तरे शुभे क्षेत्रे पद्मिन्यां सरितस्तटे ॥ १॥ पार्वतानां च कक्षेषु वापि(का)काननान्तरे । भीमा लवणपिण्डाः स्युमलेषु च महीरुहाम् ।।२।। क्षेत्रष्येतेषु या जाताः स्थिराः ऋक्ष्णा(च) पाण्डराः। ग्राह्या (मृद्वावसासेवा) विज्ञया कारटु)शर्करा ।। ३ ।। क्षेत्राणामानुपूव्र्येण मृत्तिका कथिता शुभा। पेषयेत् कुट्टयित्वा तां ततः कल्क समाचरेत् ॥ ४ ॥ शालिभक्तस्य दातव्यस्तत्र थागो यथोदितः । ग्रीष्म? सप्तमं भागं शीतकाले च पञ्चम् ॥ ५ ॥ षष्ठं शरदि वर्षासु चतुर्थं भाग्मानयेन । वर्तिकावन्धनाथा(यादा)मायान्ति तेन ता(:)॥६॥ (अनाया शालिवाभा यवं समां मुखगृहम् । कुर्कुटाराग्रसदृशी' कर्मधाणविकल्पतः ॥ ७ ॥ १. 'वणकम स्थान् इति :: : २. नया : इति स्यात् । ३. 'सूच्यते स्म तदनुक्रमेण यः' इति स्यात् । ४.न.म एकमसाततमः इति स्यात् । ५. 'य दाम्य इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy