SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । मौलिक भ्रमणस्यान्ते त्रिपदायतविस्तृता । शालातिशोभना कार्या सार्धभागभ्रमान्विता ॥ २१३ ॥ द्विपदायामविस्तारे भागिक भ्रमणान्विते । कर्तव्ये पार्श्वयोस्तस्याः शाले द्वे चारुदर्शने ॥ २१४ ॥ प्रतिभद्रं विधातव्यं भागपञ्चकविस्तृतम् । भागत्रयं प्रविष्टं च तत्र शाला त्रिभामिकी ॥ २१५ ॥ भागद्वितयविस्तारा भागिक भ्रमणान्विता । पार्श्वयोः प्रतिभद्रस्य कर्णिके भागनिर्गमे ॥ २१६ ॥ साभागा स्यातां कर्णाः शालायुगान्विताः पूर्ववच्छुण्डिकायं च कमलेयमुदाहृता || २१७ || चतुर्दशविभक्ता सप्तस्वस्तिषु (?) कल्पयेत् । निर्गमायामतुल्यासु शालाः पञ्च पृथक् पृथक् ।। २१८ ॥ अग्रभद्रे तु कर्तव्यं शालात्रितयमुत्तमम् । इति विज्ञेय :) समाख्याता शाला वज्रधरप्रिया ॥ २१९ ॥ इत्थं जगत्यश्चतुरश्रसंस्थाः (स्पदायतां?) वर्तुलसन्निवेशाः । ( वृत्तायता थस्तियुताश्रयः सम्यग् ) जङ्घाः सदा शिल्पिभिरप्रमत्तैः || २२० || इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाभि वास्तुशास्त्रे जगती लक्षणाध्याय नामैकोनसप्ततितमः || 20: २३९ अथ लिङ्गपीठप्रतिमालक्षणं नाम सप्ततितमोऽध्यायः । अथ प्रमाणं लिङ्गानां लक्षणं चाभिधीयते । (लोहं हस्तत्रिभागेन कनीयसम् ) ॥ १ ॥ १. 'स्तदायता ' इति स्यात् । - -20% "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy