SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२८ समराङ्गणसूत्रधारे शेषं च पूर्ववत् कार्य शुण्डिकागण्डमण्डनम् । स्यात् कर्णमञ्जरीत्येषा त्रिलोक्यानन्ददायिनी ।। ७२ ॥ कर्णमञ्जरिकामद्रे विभक्त दशभिः पदैः। द्विभागायामविस्तारां तुर्या शालां निवेशयेत् ॥ ७३ ।। उद (क) क्षणपूर्वाणि मुखान्यासां प्रकल्पयेत् । परिक्रम(स्त्रिास्तु) सर्वासां भागैकः सर्वतो भवेत् ॥ ७४ ॥ द्वौ भागौ भद्रकर्णाभ्यां संक्षेपो(भ्याभयपार्थयो)। भागिकोभयविस्तारा भद्रेऽन्या कर्णिका भवेत् ।। ७५ ॥ पदैः षोडशभिर्युक्तता)विचित्रभ्रमविभ्र(म?मा) । भद्रास्या (च) चतुष्की स्यात् पुरतः संवृतान्त(रा)) ॥ ७६ ॥ श्रीमण्डपं प्रकुर्वीत प्रभूतस्तम्भमण्डितम् । (दितामेतानेन परिक्षिप्तं छाधकाले हसंयुत?) ॥ ७७ ।। (एश्वास्याद् विश्वरूपे च कस्यायास्तुदपरस्कराः) । चतुष्किका(भि)स्तिसृभिर्भवेत् त्रैलोक्यसुन्दरी ।। ७८ ।। चतुरश्रीकृते क्षेत्रे भक्त द्वादशभिः पदैः। त्रिभागायामविस्तारा मध्ये शाला चतुर्मुखी ।। ७९ ।। सर्वतः सार्धभागा(च) कर्तव्या पदपद्धतिः । तस्याः प्रागुदक++++ शालाचतुष्टयम् ।। ८० ॥ द्विभागायामविस्तारं विधातव्यं सुशोभनम् । भागिकालिन्दकेनैतत् स्यात् प्राक्से+न वेष्टितम् ॥ ८१ ॥ कक्ष्यास्थाभिर्द्विभागाभिः कर्णिकाभिरलङ्कृतम् । एवैत् कर्णमञ्जर्याः कर्णे ++ विधीयते(?) ॥ ८२ ॥ जगती स्याच्छिवस्येष्टा तदा गन्धर्व(मावालिका । इय(वे.मे)वापरे भागे चतुथ्यो शालयान्वि(तं.ता) ॥ ८३ ॥ विज्ञेया जगती नाना विद्याधरकुमारिका । अपरस्यां चतुर्थी थीं) तु हित्वा शालां (विनीयते?) ॥ ८४॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy