SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयः उदयाचललक्षणम् गन्धमादनलक्षणम् नागरादिप्रासादगतानां पञ्चविंशतिरेखाणां संज्ञाः, तत्करणविधिश्व 9 ६६. मण्डपलक्षणाध्यायः षट्षष्टितमः सामान्यतो मण्डपस्य द्वैविध्यं तदर्थो वास्तुपदविभागश्च भद्रादयोऽष्टौ मण्डपाः सर्वेषां मण्डपानां सामान्यविधिः तत्र भद्रमण्डपलक्षणम् नन्दनमहेन्द्रवर्धमानाख्यानां लक्षणम् स्वस्तिक सर्वतोभद्रमहापद्मगृहराजानां लक्षणम् - अन्ये मण्डप निर्माणसम्बद्धा विशेषाः ६७. सप्तविंशतिमण्डपलक्षणाध्यायः सप्तषष्टितमः सन्निवेशविशेषेण भिन्नेष्वन्येषु सप्तविंशतिमण्डपेषु उत्तमाधममध्यमकल्पननियमाः तेषु पुष्पकलक्षम् अन्येषां मण्डवानां नामनि मिश्रकादिमण्डपानां लक्षणम् ६८. जगत्यङ्गसमुदायाविकाराध्यायोऽष्टषष्टितमः जगतीस्वरूपकथनम् पीठात् पृथग् जगती सम्भवे कारणम् जगतीनां सन्निवेशाः प्रासादेषु जगत्या निवेशनस्थानम् ... उत्तमादीनां जगतीनां विनियोगप्रकार: कर्णोद्भवादयः षट्प्रकाराः शालाः, तल्लक्षणं च उत्तमादिजगतीपीठानां लक्षणम् 444 "Aho Shrut Gyanam" ⠀⠀⠀⠀⠀⠀⠀ : ... पृष्ठम्. ... २०१ २०२ "> २०३ 33 २०४-२०६ २०६ २०७ २०८ 37 33 २०९ 33 २१०२१७ २१८ >> 27 "" "" २१९ २२०-२२२
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy