SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ iv. विषयः पृष्ठम्. ६४. दिग्भद्रादिप्रासादलक्षणाध्यायः चतुष्षष्टितमःदिग्भद्रादीनां द्वादशवावाटपासादानां नामानि तेषु दिग्भद्रलक्षणम् ... श्रीवत्सलक्षणम् वर्धमानलक्षणम् नन्द्यावर्तनन्दिवर्धनयोर्लक्षणम् विमानलक्षणम् ... पचमहाभद्रयोर्लक्षणम् ... ... श्रीवर्धमानलक्षणम् ... ... महापद्मपञ्चशालपृथिवीजयानां लक्षणम् ६५. भूमिजप्रासादलक्षणाध्यायः पञ्चषष्टितमःभूमिजप्रासादेषु निषधादयश्चत्वारश्चतुरश्रप्रासादाः तेषु निषधलश्चणम् ... मलयादिलक्षणम् ... ... माझ्यवतो लक्षणम् ... नवमालिकस्य लक्षणम् ... कुमुदादयः सप्त वृक्षजातिप्रासादाः । ... १९१ तेषु कुमुदलक्षणम् ... १९२,१९३ कमललक्षणम् ... १९३ कमलोद्भवलक्षणम् ... किरणशतशृङ्गयोर्लक्षणम् निरवद्यलक्षणम् सर्वाङ्गसुन्दरलक्षणम् ... भूमिजातिष्वेव स्वस्तिकादयः पश्चाष्टशालप्रासादाः सेषु स्वस्तिकलक्षणम् ... वजस्वस्तिकलक्षणम् ... हर्म्यतललक्षणम् "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy