SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०२ समराङ्गणसूत्रधारे पासादं यस्त्विमं सम्यग भत्तिमान कारयेन्नरः ।। शाश्वतं पदमामोति स दुष्प्रापं संगपि ॥ १८८ ॥ उदयाचलप्रासादः। इदानी प्रक्रमायातः कथ्यते सन्धमादनः । स्वलक्षणप्रमाणात्यक्षितिस्मिन्तुदयाचले (?) ।। १८९ ।। कुर्वीत मञ्जरीरष्टौ युक्ता द्राविडकर्मभिः । कूटाश्च मणिकाः कायो नानाकभिरन्विताः ।। १९० ॥ स्थानेषु शूरसेनान- पुगरखात्रयं भवेत् । शुकनासां च घण्टां च स्कन्धं शिवरमेव च ।। १११ ॥ कूटा+ स्तम्भिका कुम पूर्ववत् परिकल्पयेत् । य इमं कारयेद् धन्यः मासाद मण्डनं भुकः ॥ १९२॥ विद्याधराधिपः श्रीमान् स भवेनात्र संशयः । भुङ्क्ते च विविधान् भोगान सुरखीभिश्च सेव्यते ।। १९३ ।। गन्धमादनप्रासादः ॥ उदयस्य विभेदेन रखा याः पञ्चविंशतिः । लतिनागरभीमानां ताः कथ्यन्ते यथागमम् ।। १९४ ।। लतिनां (स्याद्वारंगतो.) नागरागां तु कूटकः । भूमिजानां विधातव्या (माथायाः?) पुरतो भुवः ॥ १९५ ॥ शिखरं व्यासकर्णाभ्यां तु स्वादधमोत्तमम् । भाजनीयचतुयुक्तविशस्थादनन्तरम् (१) ॥ १९६ ।। ++++++भागरेखास्तावत्य हरिताः । संख्या सा(?)शोभना भद्रा सुरूपा सुमनोरमा ॥ १९७ ।। शुभा चैव तथा शान्ता कावेरी च सरस्वती । लोका च करवीरा च कुमुदा पद्मिनी तथा ।। १९८ ॥ कनका विकटा देवरम्या च रमणी तथा। वसुन्धरा तथा इंसी विशाखा नन्दिनीति च ॥ १९९ ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy