SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भूमिजप्रासादलक्षणं नाम पश्चषष्टितमोऽध्यायः । घण्टोत्सेधार्धतः कुर्याद् घण्टाः पद्मशीर्षकम् । घण्टोत्सेधसमा कुम्भे बीजपूर(वितो समुच्छ्रितिः ॥ ७७ ॥ (चतुरश्रांजितोच्छ्ायो विस्तारः कलशः स्मृताः) । य इमं कारयेत् प्रीत्या प्रासादं कुमुदाभिधम् ॥ ७८ ॥ स मोदते जगद्भर्तुः शिवस्य भवने शुभे । कुमुदप्रासादः ।। अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥ ७९ ॥ चतुरश्रीकृते क्षेत्रे दशभागविभाजिते । ततः कणोधेसूत्रेण वृत्तं तत्र समालिखेत् ।। ८० ॥ विस्तीर्ण पञ्चभिर्भागैः कुर्याद् (भद्र)चतुष्टयम् । ('सुरेन्द्रसमतायस)कुवेराशास्वनुक्रमात् ।। ८१ ॥ भवेत् पल्लविका(या)स्तु विस्तारो भागपादिकः। भागेन (का) कायर्या (भद्राणां निर्गमा वृत्तवाह्यतः॥ ८२ ।। शालायाः प्रतिभद्रं स्यात् कर्णिकार्धेन निर्ग(तारतम्) । पादोनभागत्रितयात् कार्या (वित्तस्य विस्तृतिः ॥ ८३ ।। द्विभागविस्तरायामौ (रंशुकं द्वयमतोध्यगौ ) । परिवर्तनया कार्यों द्वौ कोणौ सोदकान्तरौ ॥ ८४ ॥ पूर्वप्रासादवद् गर्भो विधेयो भित्तयोऽपिच । वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥ ८५ ॥ द्वितीयभूमिपर्यन्तमूर्ध्व प्रथमभूमितः । शूरसेनं विधातव्यं शालासु (विश्लि)ष्टमुत्तमम् ॥ ८६ ॥ कूटस्तम्भादिकन्यासाः कोणप्रतिस्थादिषु । (शाला स्याम्रागरास्तले:) पञ्चांशा द्वयंशकोपरि ॥ ८७॥ शिखरस्य त्रिभागोना शुकाघ्रायाः समुच्छ्रितिः । य एनं कमलं नाम प्रासादं कारयेन्नृपः ।। ८८ ॥ 1. 'सुरेन्द्रयमतोयेश' इति स्यात् । २. रथकद्वयमभ्यगो' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy