SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ द्राविडप्रासादलक्षण नाम द्विषष्टितमोऽध्यायः । १६५ घण्टा कार्या समुत्सेधात्) त्रयस्त्रिंशद्विभागिकी । सर्वतोभद्रसंयुक्ता चन्द्रशालाविभूषिता ।। १६४ ॥ कुर्वीत त्रिस्तरं पमं चित्रपत्रसमन्वितम् । तस्योपरि (भवेत् ) कुम्भश्चतुर्दशविभागिकः ॥ १६५ ॥ ग्रीवा द्विभागिका कार्या कर्णश्चव तथाविधः । बीजपूरं ततः कार्य (मा?मो सासंयुक्तपर्धतः ॥ १६६ ।। पद्मचक्र त्रिशूलं वा विधातव्यं यथोचितम । प्रोत्तुङ्गग्राससंयुक्तं + । मकरमेटकैः ॥ १६७ !! सोत्तुङ्गकूटके कुर्यादेवं दिक्षु दिदिक्षु च । भूमी भूमी विधातव्या शाला हाणलतोरण (?) ॥ १६८ ।। कोणे कोणे च (+गः भरे करिक्यकोगनपि । ++कूटस्त्रिभियुक्तं चतुर्भित्र जलानरः ।। १६९ ॥ कुर्वीत सर्वतोभद्रभेवलक्षणलक्षितम् । एवं पद्मो महापड़ाः स्वस्तिको बधनानकः ।। १७० !! सर्वतोभद्र इत्यते ममारभ्य पिकान । पञ्चभूमिकपर्यन्तं कायोः सायाः ।। १७१ ॥ एतैर्विंशतिभागेश्च प्रासादाः पूर्वमान्यताः । पीठादारभ्य घण्टान्तं पश्चल लक्षणान्विताः !! १७२ ।। षड़भूमिकादि(कोक) ब्रूमो वाल द्वादशभूमिकम् । पञ्चभूमिकः । अथ पटभीममेकान्तं त्रिंशद्धस्तं प्रमहे ।। १७३ ।। चत्वारिंशत्कर: कामनाको नियते ! पीटं प्रकल्पयेत् नम : ९७४ ।। जया सुचने का ६ कूटप्रस्तारमस्याहुः सोलापाः ।। १७५ ।। १. 'मकरान्' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy