SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३० समराङ्गणसूत्रधारे तृतीयांशेन जङ्घायाः कुर्वीत खुरपिण्डिकाम् । मेखलान्तरपत्रं च विदध्यात् सार्धभागिकम् || १६१ ।। विभाज्या दशभिर्भागैः पूर्ववत् स्कन्धविस्तृतिः | साद्विगुणविस्तृत्या पूर्वा कर्कटना भवेत् ॥ १६२ ॥ चतुर्गुणेन सूत्रेण मध्या कर्कटना भवेत् । (श्रीग्री) वार्धभागमुत्सेधात् कुमुदं कुम्भकं पुनः ॥ १६३ ॥ अस्मिन्नामलसारं च यथा चाद्ये तथा भवेत् । पद्मनाभमथ ब्रूमः पद्मशालाभिरन्वितम् द्वितीयः पद्मको ह्येष पद्ममालाधरः शुभः । सर्वमन्यत् प्रमाणं तु पद्मस्वस्तिकयोर्यथा ।। १६५ ।। श्रीवत्सः ॥ १६४ ॥ वैराजमथ वक्ष्यामि स विज्ञेयो विमानवत् । (रूपशिख+मुत्सेधस्तम्भग्रीव + रूपकम् ? ) || १६६ ॥ पद्मनाभः || सभातोरणनिर्यूह सिंहक (र्णा च तादृशैः । साधारं चतुरथं च तं कुर्यात् पञ्चभूमिकम् || १६७ ॥ विमानसदृशाकारो वैराजोऽयमुदाहृतः । ,, बैराजः ॥ मोऽथ वृत्तकं मूले चतुरः प्रकीर्तितः ।। १६८ । जङघामूले ततोऽष्टा(भिखिः श्रि) वृत्तो भाग तृतीयके । मूलमध्यायतः पूर्णं तं कुर्यात् सर्वतो दिशम् || १६९ ॥ भद्राकारं च भद्रेषु विभागे चतुरश्रके । ( अष्टाश्रिवज्जकाकारा ) वृत्ते स्वस्तिकसन्निभम् ॥ १७० ॥ 'अष्टाश्रौ वज्रकाकारम्' इति स्यात् । "Aho Shrut Gyanam" यथा मूलविभागेन लतिनः स्वस्तिकोदयः । तथा वृद्धिप्रमाणाभ्यामयमप्याद्यवद् भवेत् ॥ १७१ ॥ वृत्तकः ॥
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy