SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२० समराङ्गणसूत्रधारं समन्ताद् भद्रसंस्थाना रेखाग्रीवाण्डकादिभिः । सिंहकर्णैश्च भद्रेषु प्रासादो गर्भ उच्यते(?) ।। ४६ ॥ (वित्तसाध्यविहीनेन?) कर्तव्यः स्वस्तिक यथा । (सर्ववत् तस्य स्युः पत्रनिभाः?) ।। ४७॥ विस्तारोऽ+थ जङ्घा च लतिनि स्वस्तिके यथा। उदकान्तर + ++ श्रीवत्से नन्द ने यथा ॥ ४८ ॥ *पद्मः ॥ बूमोऽथ वृषभं स स्यात् पूर्वोक्तै रूपकर्मभिः।। चतुर्भद्रश्चतुरो विमानो (पत्रिसाकृति?) ॥ ४९ ॥ (तेवृद्धिस्तत्प्रमाणाश्च?) सीमाशिखरकोदयैः । कर्णवेदकपोताली जयाने मस्तकेन च(१) ॥ ५० ॥ सार्धद्विभागविस्तारौर(थ)कामदक्षिणों । कार्यों भद्रं चतुर्भागं भागाध सलिलान्तरम् ।। ५१ ।। स्तम्भद्वयं भवेत् तस्य सर्वभूम्यन्तरेषु च ।। एकः स्तम्भो विमाने स्याद् द्वौ स्तम्भो वृषभे पुनः ।। ५२ ॥ एष भेदः समाख्यातो विमानस्य वपस्य च । वृषभः ।। मुक्तकोणमथ मस्त भागैरदभिर्भजेत् ।। ५३ ॥ मृलकर्णावुभौ भागौ भवतो वामदक्षिणी। मध्यशृङ्गं चतुर्भागं प्रमाणं जठरस्य च ।। ५४ ॥ कर्णशृङ्गान्तयोर्मध्ये कुर्वीत सलिलान्तरम् । रथको पार्श्वयोः पूर्णौ भद्रदेशे जलान्तरम् ॥ ५५ ॥ विस्तारोत्सेधजधाश्च सग्रीवामलसारकः। लतिनामिव कतेव्याः प्रमाणेन समन्ततः॥५६॥ मुक्तकोणः ।। बमोऽथ नलिनी तस्याः प्रमाण लक्षणान्वितम् । तस्यां तु (मार्गस्यश्च?) देवगर्भः सुरालयः॥ ५७ ॥ पाप्रासादलक्षणस्यारम्भो गजपृष्ठप्रासादलक्षणस्यावसानं च नोपलभ्यते। "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy