SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे सु(मः)विभ्रान्तो (मनो)हारीत्यष्टौ लक्ष्म्याः प्रकीर्तिताः । वृत्तो वृत्तायतश्चैत्यः किङ्किणी लयनाभिधः ॥ १६ ॥ पट्टिशो विभवाख्यश्च तत(श्चास्ता)राग(णा?णोऽमः । कुर्वीत सर्वदेवानां प्रासादान् वास्तुशास्त्रवित् ॥ १७ ॥ (प्रासादस्तवनं नाम?) विमानादिवतुष्पष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् । स्वर्गपातालमांनां त्रयाणामपि भूषणम् ॥ १ ॥ सर्वेषां गृहवास्तूनां प्रासादानां च सर्वनः । प्रासादो मूलभूतोऽयं तथाच परि कर्मणाम् ॥ २ ॥ एकाशीतिप(देदं) वास्तु विमाने पञ्चभूमिके । कर्णान्तयोः शतपदं प्रारमने प्वपरेषु तु ।। ३ ।। ब्रह्मासृजत् पञ्च भोगविमानानि पुरा वेः । मूलकणानुगभेद्रद्विगुणोछायवन्ति च ॥ ४ ॥ शेषभद्रस्य निष्कासो भद्रदेवचतुष्टयम्(?) । आकाशदेवताधार(चत्र्यथा?) विदिक्षु च ॥ ५ ॥ दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः । पञ्चभा(ग्य?ग)प्रमाणश्च गर्भे भित्तिस्तदर्धतः ।। ६ ॥ प्राग्ग्रीवं भित्तिविस्तारं गर्भायामत्तथाग्रतः (१) । ततः प्राग्नीवविस्तारः क्षोभणीयः कगगुलैः ॥ ७ ॥ १. इहाध्यायस्य समाप्तिरिति भति । अतः " इति महाराज!घिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्र प्रासात स्तवनं नामाष्टपश्चाशोऽध्यायः ॥" इति लेखनीयम् ॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy