SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ रामराङ्गादत्रधार पष्ठी तु द्विपदा काला दादाला सप्तमी ततः । अष्टमी तु (ऋक्षितिः कायर्या रात्रभागेन संमिता ।। एकैकस्याः पदाधना लेपः सन परस्परम् । कोणे कूटानि कुमति प्रत्यो नि का?ल कानि च ।। भद्रे कुर्वीत रथिका विविधाः कपसकुलाः । रथस्य पायोलेलाः व्याश्री भयोरपि ।। वेदिकास्य विधातव्या नागमेक समुन्नता । ग्रीवा तावद् भागवण्डकं द्विपदोदयम् ।। कुर्यात् सामलसरिन्द्र साभागिकाम् । कलशस्त्रिपदः कार्यानीज पहिस्ततः ।। पुरतः शूरसेनं स्थानमध्ये रूपसमाकुलम् । मिश्रकस्य विमानस्थ साशं कारयेदमुम् ।। भूपणं भवनस्यास्य प्रासाद नन्दिवर्धनम् । . मासादविंशतिरिय परिकीर्तिदेह मेवादिका सकलदापभीष्टा । तत्त्वेन वेत्ति य इमां से समप्रशिल्पि वांग्रणीवहुमतश्च भवेन्नृपाणाम् ।। इति महाराजाधिराजपरमेश्वर वाचते साराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे मेवादिविंशिका नाम (पद सभापञ्चाशोऽध्यायः॥ अथ प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः। प्रासादानां चतु: पष्टिरिदालीमाभिधीयते । या पूर्व ब्रह्मणा दत्ता प्राप्रसादा विश्वकर्मणे ॥ १ ॥ मर्मवेधस्थिता वास्तुदेयाः पूज्या यथोचितम् । पूज्यता च स्मृता तेषा मासाद मण्डपे ध्वजे ॥२॥ "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy