SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०६ समराङ्गणसूत्रधार त्रिविधोऽयं समाख्यातो मुकोणः समासतः । ऊर्ध्वमानं भवेदस्य विस्ताराद द्विगुणोच्छ्रयम् ॥ (असिस्तु ?) पञ्चदशभिस्तन्मध्ये स्यात् तुलोदयः । चतुष्पदो वेदिवन्धो जङ्घा सावध सप्तभिः || मेखलान्तरपत्र (चार्य साधी) हीरकं पदम् । त्रिपदा कर्णशृङ्गास्य कलान्तसमुच्छ्रयान् (?) || सिंहकर्णश्च कर्तव्यः स्वमागे सतः । ऊर्ध्वतः कर्णशृङ्ग (स्व) विधेया मूलभञ्जरी ।। (सावषो विस्तरो + + ) दादशोच्छ्रिताः (१) । चतुर्दिशं समायामः कन्या वाचवभागिकः ॥ मञ्जर्यास्त्रचंशपुरंमनः (१) शुकनास समुच्छ्रितिः । ग्रीवा + मेन भागेन कुद्विपदण्डकम् ॥ चण्डिकां सार्वभागेन त्रिपदं कलशीच्छ्रयम् । + + + यन्नरः कश्विन्मुक्ककोणं महायशाः ॥ (सं) प्रामोति महासौख्यं विमुक्तः सर्वपातकैः । सर्वद्वन्द्वविनिर्मुक्तः सर्वकल्पितः ॥ सर्वपापविनिर्मुक्ता भाग मोदी च विन्दति । मुक्तकोणः ॥ श्रीवत्समथं वक्ष्यामः प्रासाद सुरपूजितम् ॥ चतुरश्रीकृते क्षेत्रे दशवा प्रविभाजित । षद्भिर्भागैर्भवेद् गर्भो भित्तिः कार्या द्विभागिकी | रथकं त्रिपदं कुर्यात् प्रत्यात् सार्वभागिकात् । द्विपदं कर्णमस्य ॥ भागा क्षोभणा क्षेत्र वर्ष जलान्तरम् । प्रक्षेपः स्यात् पदार्पण पानस्य बाह्यतः ॥ द्वे पदे निर्गतं चास्य शुना निवेशयेत् । वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥ 7 १. ' निर्मापयन् नरः इति स्वाद । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy