SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 11 eft: 11 श्रीगणेशाय नमः | महाराजाधिराजश्री भोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् | महासमागमनो नाम प्रथमोऽध्यायः । देव: स पातु भुवनत्रयसूत्रधारस्त्वां बालचन्द्रकलिकाङ्कितजूटकोटिः । एतत् समग्रमपि कारणमन्तरेण कायदसूत्रितममूध्यत । येन विश्वम् ॥ १ ॥ सुखं धनानि ऋद्धि सन्ततिः सर्वदा नृणाम् । प्रियाण्येषां तु संसिद्धयै सर्वं स्याच्छुभलक्षणम् ॥ २ ॥ यच्च निन्दितलना (चत्र ) तदेतेषां विघातकृत् । अतः सर्वपादेयं (यद् ) भवेच्छुभलक्षणम् ॥ ३ ॥ देशः पुरं निवास सभा वेश्मासनानि च वीमन्यच तत्तच्छ्रेयस्करं मतम् || ४ || वास्तुशास्त्रादृते तस्य न स्वालक्षणनिश्वयः । तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ।। ५ ।। S भुवनत्रयसूत्रधारः लोकत्रयशिल्पी | शिलवैचित्र्यमुत्तरार्धे प्रतिपाद्यते । समग्र कारणमन्तरेणापि समवायसमवायिनिमित्तात्मना त्रिप्रकारमन्योन्यविलक्षणस्वरूपं लोकप्रतीत कारण कलापं कार्यमात्रसाधारणं विनापीत्यर्थः, जगद्रूपस्य हि कार्यस्यैक एवेश्वर उपादानं निमित्तं चानय इति । अत आकारोले पूर्वमन्यत । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy