SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ प्रासादद्वारमानादि नाम चतुप्पञ्चाशोऽध्यायः । २८३ भूयश्वान्यानि मध्येषु सूत्राणि विनिवेशयेत् । मध्ये वृत्तं समालिख्य तुम्बिका कमलोपमा ।। ३३ ॥ कार्या भागीकृतं तत्र वृत्तं क्षेत्रे प्रवर्तयेत् । मूत्रे मूत्रे तु पिण्डस्थां लुमी मूत्रेण वालिखेत् ।। ३४ ॥ लुमान्तरेषु सर्वेषु वैकंट्येन घुषीकृतम् । तयोरन्तरयोर्मध्ये लुमामूले विकर्करम् ॥ ३५॥ द्विगुणं त्रिगुणं वा स्यात् ततश्च वलिनी लिखेत् । व्यासानोदयश्चेह कर्तव्यस्तत्र मण्डले ।। ३६ ।। सम्पातात् तलसूत्राणां तुम्बिका चोर्ध्वमूत्रिता । उदयस्तलमूत्रस्य तुम्बिकायास्तथान्तरम् ।। ३७ ॥ पूर्वसूत्रे लुमाग्रेषु कण्टकान् कल्पयेद् ऋजून् । बहिस्थानेषु चान्तेषु लक्षं कुर्यात् सुनिश्चितम् ।। ३८ ।। लक्षं गृहीत्वाधःसूत्र ऊर्ध्वमूत्राणि लक्षयेत् । उदये कण्टकस्यान्ते तद्वदेवानुसन्ततम् ॥ ३९ ॥ दापयेदुत्तरं मूत्रं लुमानां खल्वकानि च । पिण्डव्यासं वलीनां चाप्येषु क्षोभणविस्तृती ॥ ४० ॥ लुमा कर्णगता या स्यादाध्माता सा प्रकीर्तिता । छेदे प्रवर्तितान्या स्यात् किश्चिदूना मनोरमा ॥ ४१ ॥ कोला तृतीया शान्तेति चतुर्थी परिकीर्तिता । हेलाख्या पञ्चमी पष्ठी लम्बिनी नामतो लुमा ॥ ४२ ॥ सप्तमी तुम्बिनीत्येता मार्गमूत्रविनिर्गताः । एताभिः कारयेत् कोलं वितानं नयनोत्सवम् ।। ४३ ।। कोलाविलं हस्तितालु चाष्टपत्रं शरावकम् । नागवीथीवितानं च पुष्पकं भ्रमरावली ॥ ४४ ॥ १. 'रुचिका' ख. पाठः। २. '', ३. 'ण', ४. 'मासू' क.ख. पाठः। ५. 'काछैन', ६. 'रुचिका', ७. 'मू' ख. पाठः । क. पाठः । ८. 'त्रेषुमान' क. पाठः। ९. 'बलं ग', १०. 'ल्वि', ११. "तिन्य+स्याः', १२. 'तस्तुला', १३. 'का' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy