SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २३ एवं सिझियमाइइत्थीसु वि । संजइओ वि अप्पणी पंडिस्सए चेव राओ कदंति । जइ पुण संजण संभोइयाण कड्ढतिया न होज्ज तो अहापहाणाणं कुलाणं आसन्ने सपडिदुवारे संलोप- साहुसाहुणीण य अंतरे चिलिमिलि दाऊण दिवसओ कढिज्जइ । शेर्ष पूर्ववत् । इति निशियचूर्णौ दशमोदेशके भणितम् ॥ 1 चन्द्रकुलाम्बर शशिनश्चारित्र श्रीसहस्रपत्रस्य । श्री शीलभद्रस्ररेर्गुणरत्नमहोदधेः शिष्यः ॥१॥ अभवद् वादिमदहरषट्तकम्भोजबोधन दिनेशः । श्रीधर्मघोषसूरिबोधितशाकम्भरीनृपतिः ॥२॥ चारित्राम्भोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धान्तमहोदधिप्रवरः ॥३॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपद्ममधुपोऽभूच्छ्री देवसेनगणिः ||४|| टिप्पनकं पर्युषणाकल्पस्याळिखदवेक्ष्य शास्त्राणि । तच्चरणकमलमधुपः श्रीपृथ्वीचन्द्रसूरिरिदम् ||५|| इह यद्यपि न स्वधया विहितं किश्चित् तथापि बुधवगैः ॥ संशोध्यमधिकमूनं यद् भणितं स्वपरबोधाय ॥६॥ ॥ श्रीपर्युषणाकल्पटिप्पनकं समाप्तमिति ॥ मैन्धाप्रम् ६८५॥ १ शाकम्भरीभूपः ६० ॥ २ अन्यानम् ६७० प्रत्यन्तरे ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy