________________
नासापति मासुक्केहि जाव' क्तस्वैवां मन्यात् कानिचिन वातिकानि पतिकानि लेमविवालि च । उसे च वाग्भटे-बातलैश्च भवेद् गर्भः, कुम्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, निरी पान्छुः ककात्मभिः ॥( ) 'सव्वत्तुभयमा ऋतो तो भाग्यमानानि यानि सुखानिसुखहेतवः शुभानि का तानि तथा तैः भोजनाऽऽछादनादिभिः । 'मय्भस्स हि तमेव गर्भमपेक्ष्य, 'मि परिमितं नाधिकमून वा, पछ' सामान्येन पथ्यम् । किमुक्तं भवति ! 'गम्भपोसणं' गर्भपोषक-. मिति 'देसे य उचितभूप्रदेशे 'काले य' तथाविधावसरे आहारमाहारेमाणी विवित्तमउएहि विविक्तानिदोषवियुतानि लोकान्सरासकोणानि या मृदुकानि च-कोमलानि यानि तथा तैः । “पारिक प्रतिरिक्तवेनतथाविषजनापेक्षया विजनत्वेन सुखा शुभा या या सा तथा तया, 'मणाणुकूलाए विहारभूमीए'। 'पस-- त्थदोहला' अनिन्धमनोरथा । 'सम्माणिय' प्रासाभिलषितस्य भोगात् । 'अविमाणिय' क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः । अत एव 'वोच्छिन्न' त्रुटितवा छेत्यर्थः । 'संपुन्न' अभिलषितार्थपूरणात् । 'वैवगीय व्यपनीतदोहदा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणीयदोहल'त्ति । विगयरोग'] इत्यादि, इह च मोह:-मूढता परित्रासः-अकस्माद्यम् । इह स्थाने वाचनान्तरे 'सुहं सुहेणं' ति सुखे सुखेन यथा भवति गर्भानाबाधया 'आसमई' आश्रयतिआश्रयणीय वस्तु, 'सयइ' शेते, विहई' ऊर्ध्वस्थानेन तिवति, 'विहरई विचरति, निसीयइ' उपविशति, 'तुयट्टइ' शय्यायां वर्तत इति सूत्रम् ९५
स रयणि जाव सिद्धत्थरायमवर्णसि हिरग्नवासं हिरण्य-रूप्यम् , घटितसुवर्णमित्यन्ये, वर्षः-अल्पतरः वृष्टिस्तु-महतीति, योयवासं जाव' सुगम 'मल्लवासं च माल्य तु-प्रथितपुष्पाणि, वर्ण:-चन्दनम्, चूर्णः-- गन्धद्रव्यसम्बन्धी, गन्धाः-कोष्ठपुटपाकाः, वसुधारावर्षे वन्ति ।। मिर्यभाषिताभिधा [चेटी] राजानं बर्दापयति, यथा-पियट्टयाए प्रियार्थतायै प्रीत्यर्थमित्यर्थः पियं निवेएमो प्रिय-इष्टं वस्तु पुत्रजन्मलक्षणं निवे. दयामः, 'पियं भे भवतु' एतच प्रियनिवेदने प्रियं 'भै भवतां भवतु, तदन्यद्वा प्रियं भवत्विति । तस्या दानं 'मउडवजति मुकुटस्य राजचिह्न वात् खोणां चानुचितत्वात् तस्येति तर्जनम्, 'जहामालियं यथाधारित"मल मल्ल धारणे" इति यथापरिहितमित्यर्थः 'ओमोयं' अवमुच्यते-परिधीयते यः सः अवमोकः-आभरणं तम् । 'माथए धोयइ' अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थम्, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः॥ सूत्रम् ९७-'चारगसोहणं' बन्दमोचनमित्यर्थः ।
अत्र सर्वेष्वपि टिप्पनकादर्शषु 'अवणीय' इति दृश्यते ।।
२ एनं टिप्पनांशमवलोक्य श्रीमद्भिः कल्पकिरणावलीवृत्तिकृद्धिः स्ववृत्तौ "पियट्याप पियं निवेएमो, पियं मे भवतु, मउडवज्ज अहामालिय मोमुये मत्थप धोया-इति वषिद् श्यते" इत्येवं यद् वाचनान्तरत्वेन निहितमस्ति तत्र सम्पगाकलयामः, यतो न टिप्पनककृता ऐसत्रस्वेन व्याख्याते वर्तते, किन्तुज्ञाताचायनुसारतः प्रसासूचनमात्रमेव कृतं परीवस्यत इति वाय टिप्प नकनिर्दिो व्याख्यातापि खण्डसूत्रांशो वाचनान्तराई पत्राथें तद्विद एव प्रमाणमिति ।।
टिप्पनरकृमिप्रायेण सप्तनवतितम सूत्रमित्यरूपं सम्माध्यते-खिप्पामेवमो देवाणुपिया!कुंशपुरे भगरे बारगसोहण करेह, चारगसोहणं २ चा माणुम्माणवणं करेछ, भाणु २ता उस्सुक्क
"Aho Shrut Gyanam"