________________
निश्चयम् ॥ सूत्रम् ५३--आरोग्य-नीरोगता, तुष्टिः-हृदयतोषः, दोर्घायुः-आयुषो वृद्धिः, कल्याणनि-अर्थप्राप्तमः, मालानि-अनर्थप्रतिघाताः। 'तिसिलि खत्तियाणि नाव सुमिणा दिवा' । अर्थलाभो भविष्यतीति शेषः! 'भग्हं कुलकेऊ केतुः चिह्न ध्वज इत्यनान्तरम्, केतुरिव केतुरदद्भुतत्वात् , कुलस्य केतुः कुलकेतुस्तम् , एवमन्यत्रापि। 'कुलदीव दीप इव दीपः प्रकाशकत्वात्। 'कुलपव्ययं'कुलपर्वतोऽनभिभवनीयस्थितिरा. अयसाधात् । 'कुलदर्डिसयं' कुलावतंसकः-शेखर उत्तमत्वात् । 'कुलतिलयं तिलक:-विशेषकः भूषकत्वात् । 'कुलकित्तिकर इह कोत्ति रेकदिग्गामिनो प्रसिद्धिः। 'कुलदिधायरं कुलस्य दिनकरः कुलप्रकाशकत्वात्। 'कुलाहार' कुलस्याधारः कुठाधारः पृथ्वीवत् । 'कुलवियद्धणकर' विविधैः प्रकारैर्वर्द्धनं धन-धान्य पुत्र-फलन-मित्र-हस्त्यश्वादिभिरिति । 'कुलमंदिकर' समृद्धिहेतुत्वात् । 'कुलजसकरं सर्वदिग्गामिकप्रसिद्धिविशेषः 'कुलपायवं' पादप आश्रयणीयछायत्वात् तस्करणशीलम् । 'सुकुमाल सुकुमालौ पाणि-पादौ यस्य तम् । 'अहीणपुन्नपंचिंदिय' अहीनानि-स्वरूपतः पूर्णानि--संख्यया पुण्यानि-पूतानि वा पञ्चेन्द्रियाणि यस्य तत् तथा, तदेवंविधं शरीरं यस्य तम् । तथा 'लक्खणवंजण'त्ति लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि तेषां यो गुणःप्रशस्तता तेनोपेतः-युक्तो यः स तथा तम् । अथवा सहज लक्षणम् , पश्चाद्भवं व्यानमिति, गुणाःसौभाग्याइयः लक्षणव्यञ्जनानां वा ये गुणारतैरुपेतं-युक्त यं तं तथा । 'मानोन्मान' तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यजलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु अद्धभारमानता, मातव्यपुरुषो हि तुलारोमितो यथईभारमानो भवति तदा उन्मानोपेतोऽसावुच्यते । प्रमाणे पुनः-स्वाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छयता । यदाहजलदोणमद्धभारं, समुहाइ समूसिओ उ जो नव 31 माणुम्माणपमाण, तिविहं खलु लक्षण एवं ॥ १ ॥ स्वमुखानि हावशालप्रमाणानि नवमिर्गुणितान्यष्टोसरं शतमालानां भवति। शेषपुरुषलक्षणमेतत् , तीर्थकरास्तु विशतालशतमानाभवन्तिा से परिपूर्ण लक्षणादिभिरिति । अतः सुजातसर्वाङ्गसुन्दराङ्गम् । सतिसोमाकार 'कान्तं च कमनीयं तम् । अत एव प्रियं द्रष्ट्रणां दर्शद-रूपं यस्य स तथा तम्। 'दारकं पुत्रं जमिष्यसे । सूत्रम् ५४-से विय णं स चासो दार उन्मुक्तमालभावः 'विनय विज्ञ एव विज्ञका परिणतमात्रय कलादिष्विति गम्यते विज्ञकपरिणतमात्र यौवनमनुप्राप्तः शूरः' दामतोऽभ्युपेतनिर्वाहणतो वा, धीरः परैरक्षोभ्या, धोरः' संग्रामतः, विकान्तः परकीयभूमण्डलाक्रमणतः विक्छिन्नविपुलबलवाहणे विस्तीर्णविपुले-अतिविपुले बल-वाहनेसैन्ध-गमादिके यस्य स तथा । 'रजवइति राज्यपप्तिः स्वतन्त्रमित्यर्थः भविष्यतीति ।। सूत्रम् ५५सा एवं श्रुत्वा जाव एव वयासी ॥ . सूत्रम् ५६-'एवमेय एवमेतत् स्वामिन् ! मौत यूयं वदत । 'सहमे तौतविशेषः । 'अवितहमेय' सत्यमेतदित्यर्थः । 'असंदिद्धमेय' सन्देहवर्जितमेतत् । 'इच्छियमेव' इष्टमेतत् । 'पडिमियमे प्रतीप्सितं प्राप्तुमिष्टम् । 'इच्छिय-पहिच्छियमेय युगपबिमा-प्रतीप्सा. विषयत्वात , 'इच्छियपडिक्टिय या उभयधर्मयोगाद् अत्यन्तादरख्यापनाय वा स्वामिन् ! । राज्ञा मुत्कलिता स्वशयनीय उपागच्छसि । एवं क्यासी ॥ सूत्रम् ५७-मम 'एते स्वप्ना इत्यर्थः 'उत्तमत्ति स्वरूपतः पहाणति अर्थप्राप्तिरूपप्रधानफलतः ‘मंगलति अनर्थप्रतिधातरूपालापेक्षयेति स्वाना इति मन्यैः
"Aho Shrut Gyanam"