SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ साहरिजिस्सामि त्ति जाणइ, साहरिजमाणे नो जाणइ, साहरिए मि त्ति जाणइ ॥३१॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोताए कुच्छिसि गम्भत्ताए साहरिए तं रयणि च णं सा देवाणंदा माहणी सयणिजंसि सुत्तजागरा ओहीरमाणी २ इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोइस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता णं पडिबुद्धा । तं जहा। गय उसह० गाहा ॥ ३२॥ जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसमोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि मन्मनाए साहरिए तं रयणि ब णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि अभितरओ सचिचकम्मे बाहिरओ दूमियघट्टमढे विचित्तउल्लोयतले मणिरयणपणासियंधयारे बहुसमसुविभत्तभूमिभागे पंचवष्णसरससुरहिमुक्कपुष्फपुंजोपयारकलिए कालागरुपवरकुंदुरुक्कतुरुक्कड झंतधूवमधमधेतगंधुदुयाभिरामे सुगंधकरगंधगंधिए गंधवट्टिभूए तंसि तारिसगंसि सबणिजंसि सालिंगणवट्टिए उभओ बिब्बोयणे उभओ उन्नये मज्झे भयगंभीरे मंगापुलिणवालुउद्दालसालिसए तोयवियखोमियदुगुलपट्टपडिच्छन्ने सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आयीणगरूयबूरनवणीयर्तेलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए पुज्वरतावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे ओराले चोदस महासुमिणे पासित्ता णं पडिबुद्धा ॥३३॥ तं जहा। गैय वसह सीह अभिसेप दाम ससि दिणयरं झयं कुंभ। पउमसर सागर विमाण-भवण स्यणुच्चय सिहिं च ॥ १॥ १०लोयचिल्लियतले अर्वाचीनादशैंषु ॥ २ ० ओय० ग-छ॥ ३ तूलतुल्ल० अर्वाचीनादर्शेषु ॥ आदर्श स्वप्नाधिकारः सर्वथैव नास्ति ग-छ प्रत्योः षु स्वप्राधिकार : संक्षेपेण रूपान्तरेण च वसते। तपादि---- ५ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy