SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १३ अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तियाणीए कुच्छिसि गन्भत्ताए साहरइ । जे वि य णं से तिसलाए खत्तियाणीए गब्भे तं पियणं देवानंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गन्भत्ताए साहरइ, साहरिता जामेव दिसं पाउए तामेव दिसिं पडिगए ॥ २७ ॥ उकिए तुरियाए चवलाए जहणाए उद्धुयाए सिग्याए दिव्वाए देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जोयणसाहस्सीएहि विग्गहेहि उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवर्डिस विमाणे सक्कसि सीहास - सि सके देविंदे देवराया तेणामेव उवागच्छ, उ २ त्ता सकस्स देविंदस्स देवरन्नो एयमाणत्तियं खिप्पामेव पञ्चपिणइ ॥ २८॥ तेणं कालेणं ते समरणं समणे भगवं महावीरे तिष्णाणोवगए यावि होत्था, साहरिजिस्सामि त्ति जाणह, सहरिज्जमाणे नो जाण, साहरिए मिि जाणइ ॥ २९ ॥ ते काणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे ओसोयबहुले तस्स णं ओसोयबहुलस्स तेरसीपक्खेणं बासीइराइदिएहिं वितेर्हि तेसीइमस्स राइदियस्स अंतरा वट्टमाणे हिया कंपणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिद्वेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणी जालंधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्त कासवसगोत्तस्स भारियाए तिमलाए खत्तियाणीए वासिgसगोचाए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहि नक्खत्तेणं जोगमुवागणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि साहरिए ॥ ३० ॥ समणे भगवं महावीरे तिष्णाणोवगए आविहोत्था, १-२ अस्सीय कख ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy