SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. १ सू. १८ "वेद्यत्वप्रतिज्ञानात् । त्रिलोचनज्ञानस्य चास्मदादिज्ञानादतिशयोपेतत्वात् । न चातिशयोपेते प्रतीतं धर्ममतिशयापेतेऽपि प्रेरयन् परीक्षकतामास्कन्दति । समस्तार्थग्राहित्वस्यापि सकलज्ञानानां त्रिलोचनवत्प्रसक्तेः । नापि कालात्ययापदिष्टः, प्रत्यक्षागमाभ्यामनिराकृतगोचरत्वात् । ननु स्वव्यवसायिस्वरूपमर्थज्ञानं स्वसंवेदनप्रत्यक्षेणैवानुभूयते अतः प्रत्यक्ष विक्षिप्त पक्षनिर्देशानन्तरोपन्यस्तत्वेन कालात्ययापदिष्टतालिङ्गित एवायं हेतुरिति चेत्, तदनुचितम् । ज्ञानस्य स्वव्यवसायिस्वरूपत्वानुपपत्तेः । अर्थव्यवसायिस्वरूपत्वेनैव तस्यावस्थानात् । " अर्थग्रहणं बुद्धिचेतना " इत्यभिधानात् ग्रहणं पुनरस्य तगोचरतयो१० त्पन्नेनैकात्मसमवेतानन्तरज्ञानेन मानसाध्यक्षरूपेण । नन्वेवमर्थज्ञानतगोचरानन्तरज्ञानयोः क्रमेणोत्पन्नयोस्तथैवानुभवः किं न भवतीति चेत् । नैतद्वचनीयम् । अनयोः क्रमसमुत्पादेऽप्याशुवृत्तेः शतपत्रपत्रशतव्यतिभेदवद्यौगपद्याभिमानतः पार्थक्याननुभूतिसम्भवात् । अथार्थज्ञानस्य ज्ञानान्तरप्रत्यक्षतायां ज्ञानान्तरस्याप्यपरज्ञानप्रत्यक्षताप्रसक्तेर्दुर्निवारा१५ स्थानवस्थेति चेत् एतदप्यप्रातीतिकम् । अर्थज्ञानस्य द्वितीयेन ज्ञानेन ग्रहणादर्थसिद्धेर परज्ञानकल्पना नर्थक्येनानवस्थित्यभावात् । अर्थजिज्ञासायां ह्यर्थज्ञानमुपजायते ज्ञानजिज्ञासायां तु ज्ञाने । सा च ज्ञान जिज्ञासार्थज्ञानं यावद्भवतीति द्वितीयज्ञानोत्पत्त्यैव कृतार्थयति प्रमातारमित्यलं तृतीयादिज्ञानकल्पनया । तन्न कालात्ययापदिष्टताश्लिष्टता२० श्लिष्टमूर्त्तिरसौ हेतुः । नापि प्रकरणसमः । असम्भवत्परिपन्थिसाधनत्वात् । यस्य हि संशयबीजभूतं पक्षान्तरचिन्ताप्रवर्तकं साधनान्तरं सम्भवति स एव हेतुः प्रकरणसमः । न चात्र तदस्ति । अथ ज्ञानं स्वप्रकाशात्मकमर्थप्रकाशात्मकत्वात्प्रदीपवदित्येवंविधे परिपन्थिनि साधने जागरूके सति कथमिदमभिधीयतेऽसम्भवत्परिपन्थिसाधनत्वान्नं २५ प्रकरणसम इति चेत् । मैवम् | विचारभारासहत्वेनास्य साधनाभास I २२० ५ > १ कथम् इति प. पुस्तके पाठः । २ष्टिता ' इति नास्ति प. पुस्तके "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy