________________
२००
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. १ सू. १६
तथाव्यक्तिभ्यः किमु सत्ताख्यं एकत्वं व्यतिरिच्यते ॥ न वा व्यक्तिस्वरूपत्वमभेदेऽस्य प्रयुज्यते ॥ २१२॥ असाधारणरूपत्वाद्वयक्तिर्व्यक्त्यन्तरं न च ॥ अन्वेति तत्कथं तस्य निःशेषव्यक्तिनिष्ठता ॥ २१३ ।। अथ तद्वयतिरिच्येत व्यक्तिभ्यस्तर्हि नो जयः ।। समीहितस्य भेदस्य ध्रुवमेवं प्रसिद्धितः ॥ २१४ ॥ यथा च स्तम्भकुम्भादिव्यक्तिश्चैकत्वमिष्यते ॥ अनुवृत्तमनीषायाः करणत्वान्मनीषिभिः ॥ २१५ ॥ तथैव हन्त किं तासु नानात्वमपि नेप्यते ।। व्यावृत्तिबुद्धिहेतुत्वाद्विशेषो हि न कश्चन ॥ २१६ ॥ तस्माब्यक्तिषु नैकत्वं नानात्वेन विना कृतम् ।।
कथञ्चिदुपपद्येत प्रमाणेन विरोधतः ॥ २१७ ।। तथाहि
विवादास्पदमेकत्वं तात्त्विकानेकतात्विकम् ॥ एकान्तैकस्वरूपेण प्रमाणागोचरत्वतः ॥ २१८ ।। यथा कुम्भशरावादिभेदसन्दोहसंयुतम् ।। निद्रव्यैकत्वमेवं च सिद्धो भेदो हि तात्त्विकः ॥ २१९ ॥ व्यक्तिमात्रगतं तच्च पुरैकत्वं विकल्पितम् ॥ समानयोगक्षेमत्वात्तदप्येतेन चर्चितम् ॥ २२० ॥ एका व्यक्तिमनेकां वा परित्यज्यापरस्य यत् ॥
व्यक्तिमात्रस्य नैवास्ति प्रतीतिपथचारिता ॥ २२१ ॥ .. यदपि गदितं भेदः पुनः परापेक्षतया प्रतीयत इत्यादि । तदपि
नोपपन्नम् । एकत्वमपि हि परापेक्षतया प्रतीभेदः परापेक्षया प्रस्फुरति
पा.यते ततश्चैतत्प्रत्ययोऽपि कल्पनाप्रत्ययरूपत्वे. दिवेदान्तिमतस्य निरा- नाप्रमाणत्वात् कथमिवैकत्वं साधयेत् । एकत्वं करणम् ।
ह्यनेकव्यक्तिग्रहणमन्तरेण कथं ग्रहीतुं शक्यत
२५
"Aho Shrut Gyanam"