________________
१०२
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सू. ८,९,१०,११.
अनर्थान्तरभावे तद्वदागमस्यापि आसिद्धिप्रसङ्गः । तन्न शब्दस्वभावस्य ब्रह्मणः सद्भावः कुतश्चित् प्रमाणादुपपद्यते । इत्थं शब्दब्रह्मणो दूषणौधं दर्श दर्श दूरमुज्जम्भमाणम् ।
नैवं श्रद्धां कोऽपि कुर्वीत विद्वान् शब्दात्मत्वे सर्वथा प्रत्ययानाम् ।।८९।। ५ यत्तावबुद्धशिष्यैर्निजसमयवशान्निर्विकल्पत्वमुक्तं
प्रत्यक्षे तत्पुरैव प्रतिहतिपदवी प्रापितं सप्रपञ्चम् । शब्दानुस्यूतिरुक्ता मतिषु तदपर्यापि सापि व्यपास्ता
तस्माज्ज्ञानं समस्तु व्यवसितिसुभगं मानतासम्मतं यत् ॥९०॥ ॥१॥
समारोपपरिपन्थित्वादियुक्तमिति समारोपस्वरूपनिरूपणायाह१० अतस्मिस्तदध्यवसायः समारोप इति ॥८॥
अतम्मिन्नतत्प्रकारे वस्तुनि । तदध्यवसायस्तत्यकारत्वनिश्चयो यः स समारोप इति ।। ८॥
अथास्य प्रकारानाह-- स विपर्यसंशयानध्यवसायभेदात् त्रेधेति ॥९॥ १५ स्पष्टम् ॥ ९॥
अथैतत्सूत्रनिर्देशक्रमेण विपर्ययस्वरूपमादौ निरूपयतिविपरीतैककोटिनिष्टंकनं विपर्यय इति ॥ १०॥ विपरिताया एकस्या एव कोटेरंशस्य निष्टङ्कनं निश्चयनं विपर्ययः॥१०॥
उदाहरणमाह--- २० यथा शुक्तिकायामिदं रजतमितीति ॥ ११ ॥
यथेत्युदाहरणोपन्यासार्थः । शुक्तिकायामरजताकारायामिदं रजतमिति रजताकारतया ज्ञानम्, विपर्ययो विपरीतख्यातिरित्यर्थः। इतिशब्द
"Aho Shrut Gyanam"