SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कोटिशतं द्वादश चैव कोट्यो लक्षाण्यशीतिस्त्र्यधिकानि चैव । पंचाशदष्टौ च सहस्रसंख्यामेतदद्भुतं पञ्चपदं नमामि ॥ अरहंतभासियत्थं गणहरदेवेहिं गंथियं सव्वं । पणमामि भत्तिजुत्तो, सुदणाणमहोवयं सिरसा ॥ अक्षरमात्रपदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरत्रमम्क्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे । , दशाऽध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति । फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवैः ॥ तत्त्वार्थ सूत्रकर्त्तारं गृद्धपिच्छोपलक्षितम् । वन्दे गणीन्द्रसंजातमुमास्वामिमुनीश्वरम् ॥ " जं सक्कई तं कीरइ, जं च ण सक्कई तहेव सद्दहणं । सद्दहमाणो जीवो, पावइ अजरामरं ठाणं ॥ तवयरणं वयधरणं संजमसरणं च जीवदयाकरणम् । अंते समाहिमरणं चउविह दुक्खं णिवारे ॥ ॥ इति तत्त्वार्थसूत्रापरनामतत्त्वार्थाधिगमे मोक्षशास्त्रं समाप्तम् ॥ *** .... 151
SR No.009661
Book TitleTattvartha Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijay K Jain
PublisherVeer Shasan Sangh Calcutta
Publication Year2011
Total Pages177
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari, Book_English, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size791 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy