SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥२९॥ पृष्ठ क्र. १८७-१९१ १९२-१९३ १९४-१९७ १९८-२०१ २०२-२०३ २०४-२०८ २०९-२१२ विषयः । कृष्णस्य जन्मादि । श्रीनेमिनाथजन्मादि । कंसेन कृष्णप्रवृत्ति परिज्ञानम् । कृष्णबलरामयोर्मथुरागमनम् । कंसवधः । जरासंधस्य कृष्णरामयोर्वधाय यत्नकरणम् । द्वारिकानिर्माणम् । षष्ठः सर्गः । नारदस्यावज्ञा। कृष्ण-रुक्मिणी-विवाहः । कृष्णस्य जांबवती-लक्ष्मणा-सुसीमा-पद्मावती-गान्धारीभिः सह विवाहः । प्रद्युम्नजन्म । प्रद्युम्नपूर्वभवः । रुक्मिणीपूर्वभवः । द्रौपदीस्वयंवरः । द्रौपदीपूर्वभवः । पाण्डवानां वनवासः । प्रद्युम्नस्य विद्याप्राप्तिर्मातृवञ्चनं पितृभ्यां मिलनं च । २१३-२१४ २१५-२१८ २१९-२२१ २२२-२२४ २२५-२३० २३१-२३२ २३३-२३४ २३५-२४० २४१ २४२-२५१ I॥२९॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy