SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ३३ ८८ ॥२७॥ विषयः । वसुदेवस्य प्रभावत्योपयमनम् । तृतीयः सर्गः । नल-दमयंत्योः पूर्वभवः । कनकवत्या वसुदेवेऽनुरागः । कनकवती स्वयंवरः । नलदमयंतीपूर्वभवचरिते मम्मणवीरमतिभवः । नलदमयंतीपूवभवचरिते धन्यधूसरीभवः । नलदवदंती(दमयंती) जन्म। दवदंत्या यौवनम् । दवदंत्या स्वयंवरः । नलकदंबयोर्युद्धम् । द्यूते कूबरेण नलस्य पराजयः । नलदवदंत्योर्देशत्यागः । नलेन वने कृतो दवदंतीत्यागः । दवदंतीसतीत्वप्रभावः । दवदंत्या तापसादीनां प्रतिबोधः । सिंहकेसरिणो मुनेः केवलज्ञानम् । कर्परदेववृत्तान्तः । ८९-९२ ९३-९५ ९६-१०६ १०७ १०८-११० १११-११२ ११३-११४ ११५-१२० १२१-१२३ १२४-१२५ १२६-१२९ १३०-१३३ १३४-१३७ १३८-१३९ १४० १४१-१४३ ॥२७॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy