________________
॥४०॥
सुभाषितम् ।
पृष्ठ क्र. यत उत्तिष्ठति शिखी निर्वाप्यस्तत एव हि । डिम्भानां दुर्नये दण्डो ह्युपालम्भः प्रकीर्तितः । निवेदनं राजकुले नेति लोकेऽपि हि स्थितिः ॥ २६ कवलः शक्यते क्षेप्तुं नाक्रष्टुं हस्तिनो मुखात् । इङ्गितज्ञा हि सेवकाः । उग्राणां स्वामिना ह्यग्रे कोऽन्यथा वक्तुमीश्वरः । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि । सर्वस्याभ्यागतो गुरुः। रत्नं रत्नाकरे हि यत् । दूतो हि प्रथमो नये । कन्यादानं सकृत् खलु । मृत्यानां प्रमाणं स्वामिशासनम् । मार्जारयूनः पुरतः किं दुग्धमवशिष्यते । स्वपक्षे हि विपक्षस्थे स्यादमझे विशेषतः । न्यूनस्य विजयेऽपि स्यान्नोत्कर्षः कोऽपि दोष्मताम् । का श्लाघा हरिणवधे हरेः करिविदारिणः ॥ विचित्रा हि रणे गतिः । महागजोऽपि ह्यज्ञात्वा धावन् पङ्के निमज्जति । प्रेमास्थानेऽपि भीप्रदम् ।
RASAHARASHRSSISASARS
३०
॥४०॥
३२