________________
त्रिषष्टिशलाकापुरुषचरिते ॥८०॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम्।
128282828282828282828282828A
मिथः संसृजतोस्तस्य कोदण्डभुजदण्डयोः । प्रचुक्षुभुर्भूमिभुजो ग्रहयोः क्रूरयोरिव ॥ १३४ ॥ नितान्ताऽऽरक्तया क्रूरभ्रकुटीभङ्गभीमया । गिलन्निव स दृष्ट्याऽपि नश्यद्भिर्ददृशेऽरिभिः ॥१३५ ॥ शिश्रिये सोऽरिभिरपि निजजीवितकाम्यया । तेऽदुश्च दण्डे सर्वस्वं प्राणान् रक्षेद् धनैरपि ॥१३६ ॥ एकदा सर्वसामन्तामात्याद्यैः परिवारितः । स आस्थान्यामुपाविक्षत् सुधर्मायामिवाद्रिभित् ॥१३७ ॥ आजगाम चरश्चैको वेत्रिणा च प्रवेशितः । नमस्कृत्योपविश्याग्रे व्यजिज्ञपदिदं शनैः ॥१३८ ॥ जानासि देव ! यदिह भरतार्धेऽस्ति दक्षिणे । लक्ष्मीनिधानं साकेतमिति नाम्ना महापुरम् ॥१३९ ॥ आर्षभेरिव सेनानीः प्रभूतबलसंपदा । पर्वतो नाम तत्रास्ति महाबाहुर्महीपतिः ॥१४० ॥ स्वरूपेणोर्वशी-रम्भापराभवनिबन्धनम् । धनं रतिपतेस्तस्य वेश्याऽस्ति गुणमञ्जरी ॥१४१॥ तस्या वदननिर्माणावशिष्टै : परमाणुभिः । विदधे वेधसा मन्ये पूर्णिमारजनीकरः ॥१४२ ॥ किमस्मदधिकं हन्त ! लावण्यं क्वापि शुश्रुवे। इति प्रष्टुमिव दृशौ तस्याः कर्णावुपेयतुः ॥१४३ ॥ तस्या वक्षसि वक्षोजो तथा वैशाल्यशालिनौ । यथा तयोरुपमानं तावेव हि न चापरम् ॥ १४४ ॥ मध्यं चातिकृशं तस्याः सहवासोत्थसौहृदात् । समर्पितपरीणाहमिवोच्चैः स्तनकुम्भयोः ॥१४५ ॥ पाणी पादौ च रेजाते तस्या राजीवकोमलौ । कङ्केल्लिपल्लवायासकारिणौ रागसंपदा ॥१४६ ॥ सा गीते कलकण्ठीव नृत्ते स्वयमिवोर्वशी । वीणावाद्ये च मधुरे तुम्बुरोरिव सोदरा ॥१४७ ॥
१ सभायाम्। २ इन्द्रः । ३ ऋषभपुत्रस्य भरतस्य सेनानीः इव । ४ परीणाहो विस्तारः । ५ राजीवम् - कमलम् । ६ तुम्बुरुः गानकलानिपुणतमो गायकजातिविशेषः ।
8282828282828282828282828288
द्विपृष्ठवासुदेव-विजयबलदेव
तारक प्रतिवासुदेव चरितम्।
॥८०॥