SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४५॥ तृतीयं पर्व तृतीयः सर्गः श्रीसुमतिजिनचरितम् । तृतीयः सर्ग : । सुमतिनाथचरितम् । नमः सुमतिनाथाय प्रकृष्टज्ञानहेतवे । अपारसंसारमहासागरोत्तारसेतवे ॥१॥ तत्प्रसादात्तच्चरित्रं यथावत्कीर्तयिष्यते । भव्यसंसारिकल्याणतरुकुल्याम्बुसन्निभम् ।।२ ।। अत्रैव जम्बूद्वीपेऽस्ति प्राग्विदेहविशेषकः । ऋद्ध्या पुष्कलया राजन् विजयः पुष्कलावती ॥३॥ विचित्रचैत्यहादि ध्वजेदन्तुरिताम्बरम् । तत्र शङ्खपुरं नाम पुरमस्त्यतिसुन्दरम् ।। ४ ।। विजयी तत्र विजयसेन इत्यभवन्नृपः । शोभामात्रमभूत्सेना यस्य दोर्वीर्यशालिनः ॥ ५ ॥ सकलान्तःपुरस्त्रैणभूषणं तस्य चाभवत् । प्रिया सुदर्शना नामेन्दुलेखेव सुदर्शना ।। ६ ॥ रममाणस्तया सार्धं रत्येव कुसुमायुधः । निनाय कालं विजयसेनः प्रथितवैभवः ॥७॥ ययावन्येधुरुद्यानमुद्यते क्वचिदुत्सवे । सर्वा सपरिवारो जनः सर्वोऽपि नागरः ।।८ ॥ वपुष्मतीव राज्यश्रीच्छत्रचामरलाञ्छिता । आरुह्य हस्तिनी तत्रागाद्देव्यपि सुदर्शना ।।९।। अपश्यत् तत्र चानर्घ्यभूषणश्रीभिरष्टभिः । दिक्कन्याभिरिवोपेतां वधूभिः कामपि स्त्रियम् ॥ १०॥ उपास्यमानां तां ताभिरप्सरोभिः शचीमिव । हष्ट्वा सुदर्शना देवी भृशं चित्ते विसिष्मिये ।। ११ ॥ इयं का ? पारिपार्श्विक्यः काश्चैतस्या अमूरिति । ज्ञातुं सुदर्शना देवी सौविदल्लं समादिशत् ।। १२ ।। १ कुल्या जलप्रवाहः नीक इति प्रसिद्धा । २ ध्वजैर्दतुरितं उन्नतमंबरम् यस्मिन् । ३ स्त्रैणस्य स्त्रीसमूहस्य भुषणम् । ४ पार्श्ववर्तिन्यो दास्यः । ५ अंतःपुरस्य किंकरम् । पूर्वभवचरितम् । ॥४५॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy