SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. २४३ २४७ ॥३९॥ १४९ २४७ २४८ २४८ २४९ १५२ २५० क्र. सुभाषितम् । १४६ सभृत्याः स्वामिनः क्वापि काण्डवत् प्रस्खलन्ति न । १४७ दरिद्रोऽपि कुटुम्बेन, सेव्यते यः स इश्वरः । न सेव्यते तु यस्तेन, तस्यैश्वर्यसुखं कुतः ? १४८ उत्कण्ठा हि बलीयसी। शूरैरपि वर्तितव्यं, गुरौ हि समयैरिव । सुस्वामी गुह्णाति, स्खलितं न हि । आज्ञासारा न गृह्यन्ते, ज्ञातेयेन महीभुजः । गुरौ प्रशस्यो विनयो, गुरुर्यदि गुरुभवेत् । गुरौ गुरुगुणीने विनयोऽपि त्रयास्पदम् ॥ १५३ गुरोरप्यवलिप्तस्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ।। १५४ विमृश्यकारिणः सन्तः किं दुष्यन्ते खलोक्तिभिः ? किं वज्र वज्रेण न विदार्यते । १५६ मार्ग एव क्षमः स्तम्बे, रथः सज्जोऽपि भज्यते । १५७ किं नाम भेषजं कुर्याद्, विकारे सान्निपातिके ? १५८ यादृशो भवति स्वामी, परिवारोऽपि तादृशः । १५९ दूता न मन्त्रिणः किन्तु, सत्यवाचिकवाचिनः । १६० एकदाऽपि सती लुप्तशीला स्यादसती सदा । १६१ स्वामितेजो छुपेक्षन्ते, विक्रमायासभीरवः । २५० २५० १५५ २५१ २५१ २५६ २५७ २५७ २५८ ॥३९॥ २५९
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy